Sanskrit tools

Sanskrit declension


Declension of बृहदीश्वरदीक्षितीय bṛhadīśvaradīkṣitīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदीश्वरदीक्षितीयम् bṛhadīśvaradīkṣitīyam
बृहदीश्वरदीक्षितीये bṛhadīśvaradīkṣitīye
बृहदीश्वरदीक्षितीयानि bṛhadīśvaradīkṣitīyāni
Vocative बृहदीश्वरदीक्षितीय bṛhadīśvaradīkṣitīya
बृहदीश्वरदीक्षितीये bṛhadīśvaradīkṣitīye
बृहदीश्वरदीक्षितीयानि bṛhadīśvaradīkṣitīyāni
Accusative बृहदीश्वरदीक्षितीयम् bṛhadīśvaradīkṣitīyam
बृहदीश्वरदीक्षितीये bṛhadīśvaradīkṣitīye
बृहदीश्वरदीक्षितीयानि bṛhadīśvaradīkṣitīyāni
Instrumental बृहदीश्वरदीक्षितीयेन bṛhadīśvaradīkṣitīyena
बृहदीश्वरदीक्षितीयाभ्याम् bṛhadīśvaradīkṣitīyābhyām
बृहदीश्वरदीक्षितीयैः bṛhadīśvaradīkṣitīyaiḥ
Dative बृहदीश्वरदीक्षितीयाय bṛhadīśvaradīkṣitīyāya
बृहदीश्वरदीक्षितीयाभ्याम् bṛhadīśvaradīkṣitīyābhyām
बृहदीश्वरदीक्षितीयेभ्यः bṛhadīśvaradīkṣitīyebhyaḥ
Ablative बृहदीश्वरदीक्षितीयात् bṛhadīśvaradīkṣitīyāt
बृहदीश्वरदीक्षितीयाभ्याम् bṛhadīśvaradīkṣitīyābhyām
बृहदीश्वरदीक्षितीयेभ्यः bṛhadīśvaradīkṣitīyebhyaḥ
Genitive बृहदीश्वरदीक्षितीयस्य bṛhadīśvaradīkṣitīyasya
बृहदीश्वरदीक्षितीययोः bṛhadīśvaradīkṣitīyayoḥ
बृहदीश्वरदीक्षितीयानाम् bṛhadīśvaradīkṣitīyānām
Locative बृहदीश्वरदीक्षितीये bṛhadīśvaradīkṣitīye
बृहदीश्वरदीक्षितीययोः bṛhadīśvaradīkṣitīyayoḥ
बृहदीश्वरदीक्षितीयेषु bṛhadīśvaradīkṣitīyeṣu