| Singular | Dual | Plural |
Nominative |
बृहदीश्वरदीक्षितीयम्
bṛhadīśvaradīkṣitīyam
|
बृहदीश्वरदीक्षितीये
bṛhadīśvaradīkṣitīye
|
बृहदीश्वरदीक्षितीयानि
bṛhadīśvaradīkṣitīyāni
|
Vocative |
बृहदीश्वरदीक्षितीय
bṛhadīśvaradīkṣitīya
|
बृहदीश्वरदीक्षितीये
bṛhadīśvaradīkṣitīye
|
बृहदीश्वरदीक्षितीयानि
bṛhadīśvaradīkṣitīyāni
|
Accusative |
बृहदीश्वरदीक्षितीयम्
bṛhadīśvaradīkṣitīyam
|
बृहदीश्वरदीक्षितीये
bṛhadīśvaradīkṣitīye
|
बृहदीश्वरदीक्षितीयानि
bṛhadīśvaradīkṣitīyāni
|
Instrumental |
बृहदीश्वरदीक्षितीयेन
bṛhadīśvaradīkṣitīyena
|
बृहदीश्वरदीक्षितीयाभ्याम्
bṛhadīśvaradīkṣitīyābhyām
|
बृहदीश्वरदीक्षितीयैः
bṛhadīśvaradīkṣitīyaiḥ
|
Dative |
बृहदीश्वरदीक्षितीयाय
bṛhadīśvaradīkṣitīyāya
|
बृहदीश्वरदीक्षितीयाभ्याम्
bṛhadīśvaradīkṣitīyābhyām
|
बृहदीश्वरदीक्षितीयेभ्यः
bṛhadīśvaradīkṣitīyebhyaḥ
|
Ablative |
बृहदीश्वरदीक्षितीयात्
bṛhadīśvaradīkṣitīyāt
|
बृहदीश्वरदीक्षितीयाभ्याम्
bṛhadīśvaradīkṣitīyābhyām
|
बृहदीश्वरदीक्षितीयेभ्यः
bṛhadīśvaradīkṣitīyebhyaḥ
|
Genitive |
बृहदीश्वरदीक्षितीयस्य
bṛhadīśvaradīkṣitīyasya
|
बृहदीश्वरदीक्षितीययोः
bṛhadīśvaradīkṣitīyayoḥ
|
बृहदीश्वरदीक्षितीयानाम्
bṛhadīśvaradīkṣitīyānām
|
Locative |
बृहदीश्वरदीक्षितीये
bṛhadīśvaradīkṣitīye
|
बृहदीश्वरदीक्षितीययोः
bṛhadīśvaradīkṣitīyayoḥ
|
बृहदीश्वरदीक्षितीयेषु
bṛhadīśvaradīkṣitīyeṣu
|