| Singular | Dual | Plural |
Nominativo |
बृहदीश्वरदीक्षितीयम्
bṛhadīśvaradīkṣitīyam
|
बृहदीश्वरदीक्षितीये
bṛhadīśvaradīkṣitīye
|
बृहदीश्वरदीक्षितीयानि
bṛhadīśvaradīkṣitīyāni
|
Vocativo |
बृहदीश्वरदीक्षितीय
bṛhadīśvaradīkṣitīya
|
बृहदीश्वरदीक्षितीये
bṛhadīśvaradīkṣitīye
|
बृहदीश्वरदीक्षितीयानि
bṛhadīśvaradīkṣitīyāni
|
Acusativo |
बृहदीश्वरदीक्षितीयम्
bṛhadīśvaradīkṣitīyam
|
बृहदीश्वरदीक्षितीये
bṛhadīśvaradīkṣitīye
|
बृहदीश्वरदीक्षितीयानि
bṛhadīśvaradīkṣitīyāni
|
Instrumental |
बृहदीश्वरदीक्षितीयेन
bṛhadīśvaradīkṣitīyena
|
बृहदीश्वरदीक्षितीयाभ्याम्
bṛhadīśvaradīkṣitīyābhyām
|
बृहदीश्वरदीक्षितीयैः
bṛhadīśvaradīkṣitīyaiḥ
|
Dativo |
बृहदीश्वरदीक्षितीयाय
bṛhadīśvaradīkṣitīyāya
|
बृहदीश्वरदीक्षितीयाभ्याम्
bṛhadīśvaradīkṣitīyābhyām
|
बृहदीश्वरदीक्षितीयेभ्यः
bṛhadīśvaradīkṣitīyebhyaḥ
|
Ablativo |
बृहदीश्वरदीक्षितीयात्
bṛhadīśvaradīkṣitīyāt
|
बृहदीश्वरदीक्षितीयाभ्याम्
bṛhadīśvaradīkṣitīyābhyām
|
बृहदीश्वरदीक्षितीयेभ्यः
bṛhadīśvaradīkṣitīyebhyaḥ
|
Genitivo |
बृहदीश्वरदीक्षितीयस्य
bṛhadīśvaradīkṣitīyasya
|
बृहदीश्वरदीक्षितीययोः
bṛhadīśvaradīkṣitīyayoḥ
|
बृहदीश्वरदीक्षितीयानाम्
bṛhadīśvaradīkṣitīyānām
|
Locativo |
बृहदीश्वरदीक्षितीये
bṛhadīśvaradīkṣitīye
|
बृहदीश्वरदीक्षितीययोः
bṛhadīśvaradīkṣitīyayoḥ
|
बृहदीश्वरदीक्षितीयेषु
bṛhadīśvaradīkṣitīyeṣu
|