Sanskrit tools

Sanskrit declension


Declension of बृहदुक्ष्णी bṛhadukṣṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहदुक्ष्णी bṛhadukṣṇī
बृहदुक्ष्ण्यौ bṛhadukṣṇyau
बृहदुक्ष्ण्यः bṛhadukṣṇyaḥ
Vocative बृहदुक्ष्णि bṛhadukṣṇi
बृहदुक्ष्ण्यौ bṛhadukṣṇyau
बृहदुक्ष्ण्यः bṛhadukṣṇyaḥ
Accusative बृहदुक्ष्णीम् bṛhadukṣṇīm
बृहदुक्ष्ण्यौ bṛhadukṣṇyau
बृहदुक्ष्णीः bṛhadukṣṇīḥ
Instrumental बृहदुक्ष्ण्या bṛhadukṣṇyā
बृहदुक्ष्णीभ्याम् bṛhadukṣṇībhyām
बृहदुक्ष्णीभिः bṛhadukṣṇībhiḥ
Dative बृहदुक्ष्ण्यै bṛhadukṣṇyai
बृहदुक्ष्णीभ्याम् bṛhadukṣṇībhyām
बृहदुक्ष्णीभ्यः bṛhadukṣṇībhyaḥ
Ablative बृहदुक्ष्ण्याः bṛhadukṣṇyāḥ
बृहदुक्ष्णीभ्याम् bṛhadukṣṇībhyām
बृहदुक्ष्णीभ्यः bṛhadukṣṇībhyaḥ
Genitive बृहदुक्ष्ण्याः bṛhadukṣṇyāḥ
बृहदुक्ष्ण्योः bṛhadukṣṇyoḥ
बृहदुक्ष्णीनाम् bṛhadukṣṇīnām
Locative बृहदुक्ष्ण्याम् bṛhadukṣṇyām
बृहदुक्ष्ण्योः bṛhadukṣṇyoḥ
बृहदुक्ष्णीषु bṛhadukṣṇīṣu