| Singular | Dual | Plural |
Nominative |
बृहदुत्तरतापिनी
bṛhaduttaratāpinī
|
बृहदुत्तरतापिन्यौ
bṛhaduttaratāpinyau
|
बृहदुत्तरतापिन्यः
bṛhaduttaratāpinyaḥ
|
Vocative |
बृहदुत्तरतापिनि
bṛhaduttaratāpini
|
बृहदुत्तरतापिन्यौ
bṛhaduttaratāpinyau
|
बृहदुत्तरतापिन्यः
bṛhaduttaratāpinyaḥ
|
Accusative |
बृहदुत्तरतापिनीम्
bṛhaduttaratāpinīm
|
बृहदुत्तरतापिन्यौ
bṛhaduttaratāpinyau
|
बृहदुत्तरतापिनीः
bṛhaduttaratāpinīḥ
|
Instrumental |
बृहदुत्तरतापिन्या
bṛhaduttaratāpinyā
|
बृहदुत्तरतापिनीभ्याम्
bṛhaduttaratāpinībhyām
|
बृहदुत्तरतापिनीभिः
bṛhaduttaratāpinībhiḥ
|
Dative |
बृहदुत्तरतापिन्यै
bṛhaduttaratāpinyai
|
बृहदुत्तरतापिनीभ्याम्
bṛhaduttaratāpinībhyām
|
बृहदुत्तरतापिनीभ्यः
bṛhaduttaratāpinībhyaḥ
|
Ablative |
बृहदुत्तरतापिन्याः
bṛhaduttaratāpinyāḥ
|
बृहदुत्तरतापिनीभ्याम्
bṛhaduttaratāpinībhyām
|
बृहदुत्तरतापिनीभ्यः
bṛhaduttaratāpinībhyaḥ
|
Genitive |
बृहदुत्तरतापिन्याः
bṛhaduttaratāpinyāḥ
|
बृहदुत्तरतापिन्योः
bṛhaduttaratāpinyoḥ
|
बृहदुत्तरतापिनीनाम्
bṛhaduttaratāpinīnām
|
Locative |
बृहदुत्तरतापिन्याम्
bṛhaduttaratāpinyām
|
बृहदुत्तरतापिन्योः
bṛhaduttaratāpinyoḥ
|
बृहदुत्तरतापिनीषु
bṛhaduttaratāpinīṣu
|