| Singular | Dual | Plural |
Nominative |
बृहद्गला
bṛhadgalā
|
बृहद्गले
bṛhadgale
|
बृहद्गलाः
bṛhadgalāḥ
|
Vocative |
बृहद्गले
bṛhadgale
|
बृहद्गले
bṛhadgale
|
बृहद्गलाः
bṛhadgalāḥ
|
Accusative |
बृहद्गलाम्
bṛhadgalām
|
बृहद्गले
bṛhadgale
|
बृहद्गलाः
bṛhadgalāḥ
|
Instrumental |
बृहद्गलया
bṛhadgalayā
|
बृहद्गलाभ्याम्
bṛhadgalābhyām
|
बृहद्गलाभिः
bṛhadgalābhiḥ
|
Dative |
बृहद्गलायै
bṛhadgalāyai
|
बृहद्गलाभ्याम्
bṛhadgalābhyām
|
बृहद्गलाभ्यः
bṛhadgalābhyaḥ
|
Ablative |
बृहद्गलायाः
bṛhadgalāyāḥ
|
बृहद्गलाभ्याम्
bṛhadgalābhyām
|
बृहद्गलाभ्यः
bṛhadgalābhyaḥ
|
Genitive |
बृहद्गलायाः
bṛhadgalāyāḥ
|
बृहद्गलयोः
bṛhadgalayoḥ
|
बृहद्गलानाम्
bṛhadgalānām
|
Locative |
बृहद्गलायाम्
bṛhadgalāyām
|
बृहद्गलयोः
bṛhadgalayoḥ
|
बृहद्गलासु
bṛhadgalāsu
|