Sanskrit tools

Sanskrit declension


Declension of बृहद्गला bṛhadgalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्गला bṛhadgalā
बृहद्गले bṛhadgale
बृहद्गलाः bṛhadgalāḥ
Vocative बृहद्गले bṛhadgale
बृहद्गले bṛhadgale
बृहद्गलाः bṛhadgalāḥ
Accusative बृहद्गलाम् bṛhadgalām
बृहद्गले bṛhadgale
बृहद्गलाः bṛhadgalāḥ
Instrumental बृहद्गलया bṛhadgalayā
बृहद्गलाभ्याम् bṛhadgalābhyām
बृहद्गलाभिः bṛhadgalābhiḥ
Dative बृहद्गलायै bṛhadgalāyai
बृहद्गलाभ्याम् bṛhadgalābhyām
बृहद्गलाभ्यः bṛhadgalābhyaḥ
Ablative बृहद्गलायाः bṛhadgalāyāḥ
बृहद्गलाभ्याम् bṛhadgalābhyām
बृहद्गलाभ्यः bṛhadgalābhyaḥ
Genitive बृहद्गलायाः bṛhadgalāyāḥ
बृहद्गलयोः bṛhadgalayoḥ
बृहद्गलानाम् bṛhadgalānām
Locative बृहद्गलायाम् bṛhadgalāyām
बृहद्गलयोः bṛhadgalayoḥ
बृहद्गलासु bṛhadgalāsu