| Singular | Dual | Plural |
Nominativo |
बृहद्गला
bṛhadgalā
|
बृहद्गले
bṛhadgale
|
बृहद्गलाः
bṛhadgalāḥ
|
Vocativo |
बृहद्गले
bṛhadgale
|
बृहद्गले
bṛhadgale
|
बृहद्गलाः
bṛhadgalāḥ
|
Acusativo |
बृहद्गलाम्
bṛhadgalām
|
बृहद्गले
bṛhadgale
|
बृहद्गलाः
bṛhadgalāḥ
|
Instrumental |
बृहद्गलया
bṛhadgalayā
|
बृहद्गलाभ्याम्
bṛhadgalābhyām
|
बृहद्गलाभिः
bṛhadgalābhiḥ
|
Dativo |
बृहद्गलायै
bṛhadgalāyai
|
बृहद्गलाभ्याम्
bṛhadgalābhyām
|
बृहद्गलाभ्यः
bṛhadgalābhyaḥ
|
Ablativo |
बृहद्गलायाः
bṛhadgalāyāḥ
|
बृहद्गलाभ्याम्
bṛhadgalābhyām
|
बृहद्गलाभ्यः
bṛhadgalābhyaḥ
|
Genitivo |
बृहद्गलायाः
bṛhadgalāyāḥ
|
बृहद्गलयोः
bṛhadgalayoḥ
|
बृहद्गलानाम्
bṛhadgalānām
|
Locativo |
बृहद्गलायाम्
bṛhadgalāyām
|
बृहद्गलयोः
bṛhadgalayoḥ
|
बृहद्गलासु
bṛhadgalāsu
|