Sanskrit tools

Sanskrit declension


Declension of बृहद्गुर्वावलिपूजाशान्तिविधान bṛhadgurvāvalipūjāśāntividhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्गुर्वावलिपूजाशान्तिविधानम् bṛhadgurvāvalipūjāśāntividhānam
बृहद्गुर्वावलिपूजाशान्तिविधाने bṛhadgurvāvalipūjāśāntividhāne
बृहद्गुर्वावलिपूजाशान्तिविधानानि bṛhadgurvāvalipūjāśāntividhānāni
Vocative बृहद्गुर्वावलिपूजाशान्तिविधान bṛhadgurvāvalipūjāśāntividhāna
बृहद्गुर्वावलिपूजाशान्तिविधाने bṛhadgurvāvalipūjāśāntividhāne
बृहद्गुर्वावलिपूजाशान्तिविधानानि bṛhadgurvāvalipūjāśāntividhānāni
Accusative बृहद्गुर्वावलिपूजाशान्तिविधानम् bṛhadgurvāvalipūjāśāntividhānam
बृहद्गुर्वावलिपूजाशान्तिविधाने bṛhadgurvāvalipūjāśāntividhāne
बृहद्गुर्वावलिपूजाशान्तिविधानानि bṛhadgurvāvalipūjāśāntividhānāni
Instrumental बृहद्गुर्वावलिपूजाशान्तिविधानेन bṛhadgurvāvalipūjāśāntividhānena
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम् bṛhadgurvāvalipūjāśāntividhānābhyām
बृहद्गुर्वावलिपूजाशान्तिविधानैः bṛhadgurvāvalipūjāśāntividhānaiḥ
Dative बृहद्गुर्वावलिपूजाशान्तिविधानाय bṛhadgurvāvalipūjāśāntividhānāya
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम् bṛhadgurvāvalipūjāśāntividhānābhyām
बृहद्गुर्वावलिपूजाशान्तिविधानेभ्यः bṛhadgurvāvalipūjāśāntividhānebhyaḥ
Ablative बृहद्गुर्वावलिपूजाशान्तिविधानात् bṛhadgurvāvalipūjāśāntividhānāt
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम् bṛhadgurvāvalipūjāśāntividhānābhyām
बृहद्गुर्वावलिपूजाशान्तिविधानेभ्यः bṛhadgurvāvalipūjāśāntividhānebhyaḥ
Genitive बृहद्गुर्वावलिपूजाशान्तिविधानस्य bṛhadgurvāvalipūjāśāntividhānasya
बृहद्गुर्वावलिपूजाशान्तिविधानयोः bṛhadgurvāvalipūjāśāntividhānayoḥ
बृहद्गुर्वावलिपूजाशान्तिविधानानाम् bṛhadgurvāvalipūjāśāntividhānānām
Locative बृहद्गुर्वावलिपूजाशान्तिविधाने bṛhadgurvāvalipūjāśāntividhāne
बृहद्गुर्वावलिपूजाशान्तिविधानयोः bṛhadgurvāvalipūjāśāntividhānayoḥ
बृहद्गुर्वावलिपूजाशान्तिविधानेषु bṛhadgurvāvalipūjāśāntividhāneṣu