| Singular | Dual | Plural |
Nominative |
बृहद्गुर्वावलिपूजाशान्तिविधानम्
bṛhadgurvāvalipūjāśāntividhānam
|
बृहद्गुर्वावलिपूजाशान्तिविधाने
bṛhadgurvāvalipūjāśāntividhāne
|
बृहद्गुर्वावलिपूजाशान्तिविधानानि
bṛhadgurvāvalipūjāśāntividhānāni
|
Vocative |
बृहद्गुर्वावलिपूजाशान्तिविधान
bṛhadgurvāvalipūjāśāntividhāna
|
बृहद्गुर्वावलिपूजाशान्तिविधाने
bṛhadgurvāvalipūjāśāntividhāne
|
बृहद्गुर्वावलिपूजाशान्तिविधानानि
bṛhadgurvāvalipūjāśāntividhānāni
|
Accusative |
बृहद्गुर्वावलिपूजाशान्तिविधानम्
bṛhadgurvāvalipūjāśāntividhānam
|
बृहद्गुर्वावलिपूजाशान्तिविधाने
bṛhadgurvāvalipūjāśāntividhāne
|
बृहद्गुर्वावलिपूजाशान्तिविधानानि
bṛhadgurvāvalipūjāśāntividhānāni
|
Instrumental |
बृहद्गुर्वावलिपूजाशान्तिविधानेन
bṛhadgurvāvalipūjāśāntividhānena
|
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम्
bṛhadgurvāvalipūjāśāntividhānābhyām
|
बृहद्गुर्वावलिपूजाशान्तिविधानैः
bṛhadgurvāvalipūjāśāntividhānaiḥ
|
Dative |
बृहद्गुर्वावलिपूजाशान्तिविधानाय
bṛhadgurvāvalipūjāśāntividhānāya
|
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम्
bṛhadgurvāvalipūjāśāntividhānābhyām
|
बृहद्गुर्वावलिपूजाशान्तिविधानेभ्यः
bṛhadgurvāvalipūjāśāntividhānebhyaḥ
|
Ablative |
बृहद्गुर्वावलिपूजाशान्तिविधानात्
bṛhadgurvāvalipūjāśāntividhānāt
|
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम्
bṛhadgurvāvalipūjāśāntividhānābhyām
|
बृहद्गुर्वावलिपूजाशान्तिविधानेभ्यः
bṛhadgurvāvalipūjāśāntividhānebhyaḥ
|
Genitive |
बृहद्गुर्वावलिपूजाशान्तिविधानस्य
bṛhadgurvāvalipūjāśāntividhānasya
|
बृहद्गुर्वावलिपूजाशान्तिविधानयोः
bṛhadgurvāvalipūjāśāntividhānayoḥ
|
बृहद्गुर्वावलिपूजाशान्तिविधानानाम्
bṛhadgurvāvalipūjāśāntividhānānām
|
Locative |
बृहद्गुर्वावलिपूजाशान्तिविधाने
bṛhadgurvāvalipūjāśāntividhāne
|
बृहद्गुर्वावलिपूजाशान्तिविधानयोः
bṛhadgurvāvalipūjāśāntividhānayoḥ
|
बृहद्गुर्वावलिपूजाशान्तिविधानेषु
bṛhadgurvāvalipūjāśāntividhāneṣu
|