| Singular | Dual | Plural |
Nominativo |
बृहद्गुर्वावलिपूजाशान्तिविधानम्
bṛhadgurvāvalipūjāśāntividhānam
|
बृहद्गुर्वावलिपूजाशान्तिविधाने
bṛhadgurvāvalipūjāśāntividhāne
|
बृहद्गुर्वावलिपूजाशान्तिविधानानि
bṛhadgurvāvalipūjāśāntividhānāni
|
Vocativo |
बृहद्गुर्वावलिपूजाशान्तिविधान
bṛhadgurvāvalipūjāśāntividhāna
|
बृहद्गुर्वावलिपूजाशान्तिविधाने
bṛhadgurvāvalipūjāśāntividhāne
|
बृहद्गुर्वावलिपूजाशान्तिविधानानि
bṛhadgurvāvalipūjāśāntividhānāni
|
Acusativo |
बृहद्गुर्वावलिपूजाशान्तिविधानम्
bṛhadgurvāvalipūjāśāntividhānam
|
बृहद्गुर्वावलिपूजाशान्तिविधाने
bṛhadgurvāvalipūjāśāntividhāne
|
बृहद्गुर्वावलिपूजाशान्तिविधानानि
bṛhadgurvāvalipūjāśāntividhānāni
|
Instrumental |
बृहद्गुर्वावलिपूजाशान्तिविधानेन
bṛhadgurvāvalipūjāśāntividhānena
|
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम्
bṛhadgurvāvalipūjāśāntividhānābhyām
|
बृहद्गुर्वावलिपूजाशान्तिविधानैः
bṛhadgurvāvalipūjāśāntividhānaiḥ
|
Dativo |
बृहद्गुर्वावलिपूजाशान्तिविधानाय
bṛhadgurvāvalipūjāśāntividhānāya
|
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम्
bṛhadgurvāvalipūjāśāntividhānābhyām
|
बृहद्गुर्वावलिपूजाशान्तिविधानेभ्यः
bṛhadgurvāvalipūjāśāntividhānebhyaḥ
|
Ablativo |
बृहद्गुर्वावलिपूजाशान्तिविधानात्
bṛhadgurvāvalipūjāśāntividhānāt
|
बृहद्गुर्वावलिपूजाशान्तिविधानाभ्याम्
bṛhadgurvāvalipūjāśāntividhānābhyām
|
बृहद्गुर्वावलिपूजाशान्तिविधानेभ्यः
bṛhadgurvāvalipūjāśāntividhānebhyaḥ
|
Genitivo |
बृहद्गुर्वावलिपूजाशान्तिविधानस्य
bṛhadgurvāvalipūjāśāntividhānasya
|
बृहद्गुर्वावलिपूजाशान्तिविधानयोः
bṛhadgurvāvalipūjāśāntividhānayoḥ
|
बृहद्गुर्वावलिपूजाशान्तिविधानानाम्
bṛhadgurvāvalipūjāśāntividhānānām
|
Locativo |
बृहद्गुर्वावलिपूजाशान्तिविधाने
bṛhadgurvāvalipūjāśāntividhāne
|
बृहद्गुर्वावलिपूजाशान्तिविधानयोः
bṛhadgurvāvalipūjāśāntividhānayoḥ
|
बृहद्गुर्वावलिपूजाशान्तिविधानेषु
bṛhadgurvāvalipūjāśāntividhāneṣu
|