Sanskrit tools

Sanskrit declension


Declension of बृहद्देवस्थान bṛhaddevasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्देवस्थानम् bṛhaddevasthānam
बृहद्देवस्थाने bṛhaddevasthāne
बृहद्देवस्थानानि bṛhaddevasthānāni
Vocative बृहद्देवस्थान bṛhaddevasthāna
बृहद्देवस्थाने bṛhaddevasthāne
बृहद्देवस्थानानि bṛhaddevasthānāni
Accusative बृहद्देवस्थानम् bṛhaddevasthānam
बृहद्देवस्थाने bṛhaddevasthāne
बृहद्देवस्थानानि bṛhaddevasthānāni
Instrumental बृहद्देवस्थानेन bṛhaddevasthānena
बृहद्देवस्थानाभ्याम् bṛhaddevasthānābhyām
बृहद्देवस्थानैः bṛhaddevasthānaiḥ
Dative बृहद्देवस्थानाय bṛhaddevasthānāya
बृहद्देवस्थानाभ्याम् bṛhaddevasthānābhyām
बृहद्देवस्थानेभ्यः bṛhaddevasthānebhyaḥ
Ablative बृहद्देवस्थानात् bṛhaddevasthānāt
बृहद्देवस्थानाभ्याम् bṛhaddevasthānābhyām
बृहद्देवस्थानेभ्यः bṛhaddevasthānebhyaḥ
Genitive बृहद्देवस्थानस्य bṛhaddevasthānasya
बृहद्देवस्थानयोः bṛhaddevasthānayoḥ
बृहद्देवस्थानानाम् bṛhaddevasthānānām
Locative बृहद्देवस्थाने bṛhaddevasthāne
बृहद्देवस्थानयोः bṛhaddevasthānayoḥ
बृहद्देवस्थानेषु bṛhaddevasthāneṣu