| Singular | Dual | Plural |
Nominativo |
बृहद्देवस्थानम्
bṛhaddevasthānam
|
बृहद्देवस्थाने
bṛhaddevasthāne
|
बृहद्देवस्थानानि
bṛhaddevasthānāni
|
Vocativo |
बृहद्देवस्थान
bṛhaddevasthāna
|
बृहद्देवस्थाने
bṛhaddevasthāne
|
बृहद्देवस्थानानि
bṛhaddevasthānāni
|
Acusativo |
बृहद्देवस्थानम्
bṛhaddevasthānam
|
बृहद्देवस्थाने
bṛhaddevasthāne
|
बृहद्देवस्थानानि
bṛhaddevasthānāni
|
Instrumental |
बृहद्देवस्थानेन
bṛhaddevasthānena
|
बृहद्देवस्थानाभ्याम्
bṛhaddevasthānābhyām
|
बृहद्देवस्थानैः
bṛhaddevasthānaiḥ
|
Dativo |
बृहद्देवस्थानाय
bṛhaddevasthānāya
|
बृहद्देवस्थानाभ्याम्
bṛhaddevasthānābhyām
|
बृहद्देवस्थानेभ्यः
bṛhaddevasthānebhyaḥ
|
Ablativo |
बृहद्देवस्थानात्
bṛhaddevasthānāt
|
बृहद्देवस्थानाभ्याम्
bṛhaddevasthānābhyām
|
बृहद्देवस्थानेभ्यः
bṛhaddevasthānebhyaḥ
|
Genitivo |
बृहद्देवस्थानस्य
bṛhaddevasthānasya
|
बृहद्देवस्थानयोः
bṛhaddevasthānayoḥ
|
बृहद्देवस्थानानाम्
bṛhaddevasthānānām
|
Locativo |
बृहद्देवस्थाने
bṛhaddevasthāne
|
बृहद्देवस्थानयोः
bṛhaddevasthānayoḥ
|
बृहद्देवस्थानेषु
bṛhaddevasthāneṣu
|