Sanskrit tools

Sanskrit declension


Declension of बृहद्धनुस् bṛhaddhanus, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative बृहद्धनुः bṛhaddhanuḥ
बृहद्धनुषौ bṛhaddhanuṣau
बृहद्धनुषः bṛhaddhanuṣaḥ
Vocative बृहद्धनुः bṛhaddhanuḥ
बृहद्धनुषौ bṛhaddhanuṣau
बृहद्धनुषः bṛhaddhanuṣaḥ
Accusative बृहद्धनुषम् bṛhaddhanuṣam
बृहद्धनुषौ bṛhaddhanuṣau
बृहद्धनुषः bṛhaddhanuṣaḥ
Instrumental बृहद्धनुषा bṛhaddhanuṣā
बृहद्धनुर्भ्याम् bṛhaddhanurbhyām
बृहद्धनुर्भिः bṛhaddhanurbhiḥ
Dative बृहद्धनुषे bṛhaddhanuṣe
बृहद्धनुर्भ्याम् bṛhaddhanurbhyām
बृहद्धनुर्भ्यः bṛhaddhanurbhyaḥ
Ablative बृहद्धनुषः bṛhaddhanuṣaḥ
बृहद्धनुर्भ्याम् bṛhaddhanurbhyām
बृहद्धनुर्भ्यः bṛhaddhanurbhyaḥ
Genitive बृहद्धनुषः bṛhaddhanuṣaḥ
बृहद्धनुषोः bṛhaddhanuṣoḥ
बृहद्धनुषाम् bṛhaddhanuṣām
Locative बृहद्धनुषि bṛhaddhanuṣi
बृहद्धनुषोः bṛhaddhanuṣoḥ
बृहद्धनुःषु bṛhaddhanuḥṣu
बृहद्धनुष्षु bṛhaddhanuṣṣu