Singular | Dual | Plural | |
Nominativo |
बृहद्धनुः
bṛhaddhanuḥ |
बृहद्धनुषौ
bṛhaddhanuṣau |
बृहद्धनुषः
bṛhaddhanuṣaḥ |
Vocativo |
बृहद्धनुः
bṛhaddhanuḥ |
बृहद्धनुषौ
bṛhaddhanuṣau |
बृहद्धनुषः
bṛhaddhanuṣaḥ |
Acusativo |
बृहद्धनुषम्
bṛhaddhanuṣam |
बृहद्धनुषौ
bṛhaddhanuṣau |
बृहद्धनुषः
bṛhaddhanuṣaḥ |
Instrumental |
बृहद्धनुषा
bṛhaddhanuṣā |
बृहद्धनुर्भ्याम्
bṛhaddhanurbhyām |
बृहद्धनुर्भिः
bṛhaddhanurbhiḥ |
Dativo |
बृहद्धनुषे
bṛhaddhanuṣe |
बृहद्धनुर्भ्याम्
bṛhaddhanurbhyām |
बृहद्धनुर्भ्यः
bṛhaddhanurbhyaḥ |
Ablativo |
बृहद्धनुषः
bṛhaddhanuṣaḥ |
बृहद्धनुर्भ्याम्
bṛhaddhanurbhyām |
बृहद्धनुर्भ्यः
bṛhaddhanurbhyaḥ |
Genitivo |
बृहद्धनुषः
bṛhaddhanuṣaḥ |
बृहद्धनुषोः
bṛhaddhanuṣoḥ |
बृहद्धनुषाम्
bṛhaddhanuṣām |
Locativo |
बृहद्धनुषि
bṛhaddhanuṣi |
बृहद्धनुषोः
bṛhaddhanuṣoḥ |
बृहद्धनुःषु
bṛhaddhanuḥṣu बृहद्धनुष्षु bṛhaddhanuṣṣu |