Sanskrit tools

Sanskrit declension


Declension of बृहद्धर्मपुराण bṛhaddharmapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्धर्मपुराणम् bṛhaddharmapurāṇam
बृहद्धर्मपुराणे bṛhaddharmapurāṇe
बृहद्धर्मपुराणानि bṛhaddharmapurāṇāni
Vocative बृहद्धर्मपुराण bṛhaddharmapurāṇa
बृहद्धर्मपुराणे bṛhaddharmapurāṇe
बृहद्धर्मपुराणानि bṛhaddharmapurāṇāni
Accusative बृहद्धर्मपुराणम् bṛhaddharmapurāṇam
बृहद्धर्मपुराणे bṛhaddharmapurāṇe
बृहद्धर्मपुराणानि bṛhaddharmapurāṇāni
Instrumental बृहद्धर्मपुराणेन bṛhaddharmapurāṇena
बृहद्धर्मपुराणाभ्याम् bṛhaddharmapurāṇābhyām
बृहद्धर्मपुराणैः bṛhaddharmapurāṇaiḥ
Dative बृहद्धर्मपुराणाय bṛhaddharmapurāṇāya
बृहद्धर्मपुराणाभ्याम् bṛhaddharmapurāṇābhyām
बृहद्धर्मपुराणेभ्यः bṛhaddharmapurāṇebhyaḥ
Ablative बृहद्धर्मपुराणात् bṛhaddharmapurāṇāt
बृहद्धर्मपुराणाभ्याम् bṛhaddharmapurāṇābhyām
बृहद्धर्मपुराणेभ्यः bṛhaddharmapurāṇebhyaḥ
Genitive बृहद्धर्मपुराणस्य bṛhaddharmapurāṇasya
बृहद्धर्मपुराणयोः bṛhaddharmapurāṇayoḥ
बृहद्धर्मपुराणानाम् bṛhaddharmapurāṇānām
Locative बृहद्धर्मपुराणे bṛhaddharmapurāṇe
बृहद्धर्मपुराणयोः bṛhaddharmapurāṇayoḥ
बृहद्धर्मपुराणेषु bṛhaddharmapurāṇeṣu