| Singular | Dual | Plural |
Nominativo |
बृहद्धर्मपुराणम्
bṛhaddharmapurāṇam
|
बृहद्धर्मपुराणे
bṛhaddharmapurāṇe
|
बृहद्धर्मपुराणानि
bṛhaddharmapurāṇāni
|
Vocativo |
बृहद्धर्मपुराण
bṛhaddharmapurāṇa
|
बृहद्धर्मपुराणे
bṛhaddharmapurāṇe
|
बृहद्धर्मपुराणानि
bṛhaddharmapurāṇāni
|
Acusativo |
बृहद्धर्मपुराणम्
bṛhaddharmapurāṇam
|
बृहद्धर्मपुराणे
bṛhaddharmapurāṇe
|
बृहद्धर्मपुराणानि
bṛhaddharmapurāṇāni
|
Instrumental |
बृहद्धर्मपुराणेन
bṛhaddharmapurāṇena
|
बृहद्धर्मपुराणाभ्याम्
bṛhaddharmapurāṇābhyām
|
बृहद्धर्मपुराणैः
bṛhaddharmapurāṇaiḥ
|
Dativo |
बृहद्धर्मपुराणाय
bṛhaddharmapurāṇāya
|
बृहद्धर्मपुराणाभ्याम्
bṛhaddharmapurāṇābhyām
|
बृहद्धर्मपुराणेभ्यः
bṛhaddharmapurāṇebhyaḥ
|
Ablativo |
बृहद्धर्मपुराणात्
bṛhaddharmapurāṇāt
|
बृहद्धर्मपुराणाभ्याम्
bṛhaddharmapurāṇābhyām
|
बृहद्धर्मपुराणेभ्यः
bṛhaddharmapurāṇebhyaḥ
|
Genitivo |
बृहद्धर्मपुराणस्य
bṛhaddharmapurāṇasya
|
बृहद्धर्मपुराणयोः
bṛhaddharmapurāṇayoḥ
|
बृहद्धर्मपुराणानाम्
bṛhaddharmapurāṇānām
|
Locativo |
बृहद्धर्मपुराणे
bṛhaddharmapurāṇe
|
बृहद्धर्मपुराणयोः
bṛhaddharmapurāṇayoḥ
|
बृहद्धर्मपुराणेषु
bṛhaddharmapurāṇeṣu
|