Sanskrit tools

Sanskrit declension


Declension of बृहद्धात्री bṛhaddhātrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहद्धात्री bṛhaddhātrī
बृहद्धात्र्यौ bṛhaddhātryau
बृहद्धात्र्यः bṛhaddhātryaḥ
Vocative बृहद्धात्रि bṛhaddhātri
बृहद्धात्र्यौ bṛhaddhātryau
बृहद्धात्र्यः bṛhaddhātryaḥ
Accusative बृहद्धात्रीम् bṛhaddhātrīm
बृहद्धात्र्यौ bṛhaddhātryau
बृहद्धात्रीः bṛhaddhātrīḥ
Instrumental बृहद्धात्र्या bṛhaddhātryā
बृहद्धात्रीभ्याम् bṛhaddhātrībhyām
बृहद्धात्रीभिः bṛhaddhātrībhiḥ
Dative बृहद्धात्र्यै bṛhaddhātryai
बृहद्धात्रीभ्याम् bṛhaddhātrībhyām
बृहद्धात्रीभ्यः bṛhaddhātrībhyaḥ
Ablative बृहद्धात्र्याः bṛhaddhātryāḥ
बृहद्धात्रीभ्याम् bṛhaddhātrībhyām
बृहद्धात्रीभ्यः bṛhaddhātrībhyaḥ
Genitive बृहद्धात्र्याः bṛhaddhātryāḥ
बृहद्धात्र्योः bṛhaddhātryoḥ
बृहद्धात्रीणाम् bṛhaddhātrīṇām
Locative बृहद्धात्र्याम् bṛhaddhātryām
बृहद्धात्र्योः bṛhaddhātryoḥ
बृहद्धात्रीषु bṛhaddhātrīṣu