| Singular | Dual | Plural |
Nominative |
बृहद्धात्री
bṛhaddhātrī
|
बृहद्धात्र्यौ
bṛhaddhātryau
|
बृहद्धात्र्यः
bṛhaddhātryaḥ
|
Vocative |
बृहद्धात्रि
bṛhaddhātri
|
बृहद्धात्र्यौ
bṛhaddhātryau
|
बृहद्धात्र्यः
bṛhaddhātryaḥ
|
Accusative |
बृहद्धात्रीम्
bṛhaddhātrīm
|
बृहद्धात्र्यौ
bṛhaddhātryau
|
बृहद्धात्रीः
bṛhaddhātrīḥ
|
Instrumental |
बृहद्धात्र्या
bṛhaddhātryā
|
बृहद्धात्रीभ्याम्
bṛhaddhātrībhyām
|
बृहद्धात्रीभिः
bṛhaddhātrībhiḥ
|
Dative |
बृहद्धात्र्यै
bṛhaddhātryai
|
बृहद्धात्रीभ्याम्
bṛhaddhātrībhyām
|
बृहद्धात्रीभ्यः
bṛhaddhātrībhyaḥ
|
Ablative |
बृहद्धात्र्याः
bṛhaddhātryāḥ
|
बृहद्धात्रीभ्याम्
bṛhaddhātrībhyām
|
बृहद्धात्रीभ्यः
bṛhaddhātrībhyaḥ
|
Genitive |
बृहद्धात्र्याः
bṛhaddhātryāḥ
|
बृहद्धात्र्योः
bṛhaddhātryoḥ
|
बृहद्धात्रीणाम्
bṛhaddhātrīṇām
|
Locative |
बृहद्धात्र्याम्
bṛhaddhātryām
|
बृहद्धात्र्योः
bṛhaddhātryoḥ
|
बृहद्धात्रीषु
bṛhaddhātrīṣu
|