Sanskrit tools

Sanskrit declension


Declension of बृहद्धारीत bṛhaddhārīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्धारीतः bṛhaddhārītaḥ
बृहद्धारीतौ bṛhaddhārītau
बृहद्धारीताः bṛhaddhārītāḥ
Vocative बृहद्धारीत bṛhaddhārīta
बृहद्धारीतौ bṛhaddhārītau
बृहद्धारीताः bṛhaddhārītāḥ
Accusative बृहद्धारीतम् bṛhaddhārītam
बृहद्धारीतौ bṛhaddhārītau
बृहद्धारीतान् bṛhaddhārītān
Instrumental बृहद्धारीतेन bṛhaddhārītena
बृहद्धारीताभ्याम् bṛhaddhārītābhyām
बृहद्धारीतैः bṛhaddhārītaiḥ
Dative बृहद्धारीताय bṛhaddhārītāya
बृहद्धारीताभ्याम् bṛhaddhārītābhyām
बृहद्धारीतेभ्यः bṛhaddhārītebhyaḥ
Ablative बृहद्धारीतात् bṛhaddhārītāt
बृहद्धारीताभ्याम् bṛhaddhārītābhyām
बृहद्धारीतेभ्यः bṛhaddhārītebhyaḥ
Genitive बृहद्धारीतस्य bṛhaddhārītasya
बृहद्धारीतयोः bṛhaddhārītayoḥ
बृहद्धारीतानाम् bṛhaddhārītānām
Locative बृहद्धारीते bṛhaddhārīte
बृहद्धारीतयोः bṛhaddhārītayoḥ
बृहद्धारीतेषु bṛhaddhārīteṣu