| Singular | Dual | Plural |
Nominativo |
बृहद्धारीतः
bṛhaddhārītaḥ
|
बृहद्धारीतौ
bṛhaddhārītau
|
बृहद्धारीताः
bṛhaddhārītāḥ
|
Vocativo |
बृहद्धारीत
bṛhaddhārīta
|
बृहद्धारीतौ
bṛhaddhārītau
|
बृहद्धारीताः
bṛhaddhārītāḥ
|
Acusativo |
बृहद्धारीतम्
bṛhaddhārītam
|
बृहद्धारीतौ
bṛhaddhārītau
|
बृहद्धारीतान्
bṛhaddhārītān
|
Instrumental |
बृहद्धारीतेन
bṛhaddhārītena
|
बृहद्धारीताभ्याम्
bṛhaddhārītābhyām
|
बृहद्धारीतैः
bṛhaddhārītaiḥ
|
Dativo |
बृहद्धारीताय
bṛhaddhārītāya
|
बृहद्धारीताभ्याम्
bṛhaddhārītābhyām
|
बृहद्धारीतेभ्यः
bṛhaddhārītebhyaḥ
|
Ablativo |
बृहद्धारीतात्
bṛhaddhārītāt
|
बृहद्धारीताभ्याम्
bṛhaddhārītābhyām
|
बृहद्धारीतेभ्यः
bṛhaddhārītebhyaḥ
|
Genitivo |
बृहद्धारीतस्य
bṛhaddhārītasya
|
बृहद्धारीतयोः
bṛhaddhārītayoḥ
|
बृहद्धारीतानाम्
bṛhaddhārītānām
|
Locativo |
बृहद्धारीते
bṛhaddhārīte
|
बृहद्धारीतयोः
bṛhaddhārītayoḥ
|
बृहद्धारीतेषु
bṛhaddhārīteṣu
|