Sanskrit tools

Sanskrit declension


Declension of बृहद्ध्वनी bṛhaddhvanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहद्ध्वनी bṛhaddhvanī
बृहद्ध्वन्यौ bṛhaddhvanyau
बृहद्ध्वन्यः bṛhaddhvanyaḥ
Vocative बृहद्ध्वनि bṛhaddhvani
बृहद्ध्वन्यौ bṛhaddhvanyau
बृहद्ध्वन्यः bṛhaddhvanyaḥ
Accusative बृहद्ध्वनीम् bṛhaddhvanīm
बृहद्ध्वन्यौ bṛhaddhvanyau
बृहद्ध्वनीः bṛhaddhvanīḥ
Instrumental बृहद्ध्वन्या bṛhaddhvanyā
बृहद्ध्वनीभ्याम् bṛhaddhvanībhyām
बृहद्ध्वनीभिः bṛhaddhvanībhiḥ
Dative बृहद्ध्वन्यै bṛhaddhvanyai
बृहद्ध्वनीभ्याम् bṛhaddhvanībhyām
बृहद्ध्वनीभ्यः bṛhaddhvanībhyaḥ
Ablative बृहद्ध्वन्याः bṛhaddhvanyāḥ
बृहद्ध्वनीभ्याम् bṛhaddhvanībhyām
बृहद्ध्वनीभ्यः bṛhaddhvanībhyaḥ
Genitive बृहद्ध्वन्याः bṛhaddhvanyāḥ
बृहद्ध्वन्योः bṛhaddhvanyoḥ
बृहद्ध्वनीनाम् bṛhaddhvanīnām
Locative बृहद्ध्वन्याम् bṛhaddhvanyām
बृहद्ध्वन्योः bṛhaddhvanyoḥ
बृहद्ध्वनीषु bṛhaddhvanīṣu