| Singular | Dual | Plural |
Nominative |
बृहद्ध्वनी
bṛhaddhvanī
|
बृहद्ध्वन्यौ
bṛhaddhvanyau
|
बृहद्ध्वन्यः
bṛhaddhvanyaḥ
|
Vocative |
बृहद्ध्वनि
bṛhaddhvani
|
बृहद्ध्वन्यौ
bṛhaddhvanyau
|
बृहद्ध्वन्यः
bṛhaddhvanyaḥ
|
Accusative |
बृहद्ध्वनीम्
bṛhaddhvanīm
|
बृहद्ध्वन्यौ
bṛhaddhvanyau
|
बृहद्ध्वनीः
bṛhaddhvanīḥ
|
Instrumental |
बृहद्ध्वन्या
bṛhaddhvanyā
|
बृहद्ध्वनीभ्याम्
bṛhaddhvanībhyām
|
बृहद्ध्वनीभिः
bṛhaddhvanībhiḥ
|
Dative |
बृहद्ध्वन्यै
bṛhaddhvanyai
|
बृहद्ध्वनीभ्याम्
bṛhaddhvanībhyām
|
बृहद्ध्वनीभ्यः
bṛhaddhvanībhyaḥ
|
Ablative |
बृहद्ध्वन्याः
bṛhaddhvanyāḥ
|
बृहद्ध्वनीभ्याम्
bṛhaddhvanībhyām
|
बृहद्ध्वनीभ्यः
bṛhaddhvanībhyaḥ
|
Genitive |
बृहद्ध्वन्याः
bṛhaddhvanyāḥ
|
बृहद्ध्वन्योः
bṛhaddhvanyoḥ
|
बृहद्ध्वनीनाम्
bṛhaddhvanīnām
|
Locative |
बृहद्ध्वन्याम्
bṛhaddhvanyām
|
बृहद्ध्वन्योः
bṛhaddhvanyoḥ
|
बृहद्ध्वनीषु
bṛhaddhvanīṣu
|