Sanskrit tools

Sanskrit declension


Declension of बृहद्ब्रह्मन् bṛhadbrahman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative बृहद्ब्रह्मा bṛhadbrahmā
बृहद्ब्रह्माणौ bṛhadbrahmāṇau
बृहद्ब्रह्माणः bṛhadbrahmāṇaḥ
Vocative बृहद्ब्रह्मन् bṛhadbrahman
बृहद्ब्रह्माणौ bṛhadbrahmāṇau
बृहद्ब्रह्माणः bṛhadbrahmāṇaḥ
Accusative बृहद्ब्रह्माणम् bṛhadbrahmāṇam
बृहद्ब्रह्माणौ bṛhadbrahmāṇau
बृहद्ब्रह्मणः bṛhadbrahmaṇaḥ
Instrumental बृहद्ब्रह्मणा bṛhadbrahmaṇā
बृहद्ब्रह्मभ्याम् bṛhadbrahmabhyām
बृहद्ब्रह्मभिः bṛhadbrahmabhiḥ
Dative बृहद्ब्रह्मणे bṛhadbrahmaṇe
बृहद्ब्रह्मभ्याम् bṛhadbrahmabhyām
बृहद्ब्रह्मभ्यः bṛhadbrahmabhyaḥ
Ablative बृहद्ब्रह्मणः bṛhadbrahmaṇaḥ
बृहद्ब्रह्मभ्याम् bṛhadbrahmabhyām
बृहद्ब्रह्मभ्यः bṛhadbrahmabhyaḥ
Genitive बृहद्ब्रह्मणः bṛhadbrahmaṇaḥ
बृहद्ब्रह्मणोः bṛhadbrahmaṇoḥ
बृहद्ब्रह्मणाम् bṛhadbrahmaṇām
Locative बृहद्ब्रह्मणि bṛhadbrahmaṇi
बृहद्ब्रह्मणोः bṛhadbrahmaṇoḥ
बृहद्ब्रह्मसु bṛhadbrahmasu