Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहद्ब्रह्मन् bṛhadbrahman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo बृहद्ब्रह्मा bṛhadbrahmā
बृहद्ब्रह्माणौ bṛhadbrahmāṇau
बृहद्ब्रह्माणः bṛhadbrahmāṇaḥ
Vocativo बृहद्ब्रह्मन् bṛhadbrahman
बृहद्ब्रह्माणौ bṛhadbrahmāṇau
बृहद्ब्रह्माणः bṛhadbrahmāṇaḥ
Acusativo बृहद्ब्रह्माणम् bṛhadbrahmāṇam
बृहद्ब्रह्माणौ bṛhadbrahmāṇau
बृहद्ब्रह्मणः bṛhadbrahmaṇaḥ
Instrumental बृहद्ब्रह्मणा bṛhadbrahmaṇā
बृहद्ब्रह्मभ्याम् bṛhadbrahmabhyām
बृहद्ब्रह्मभिः bṛhadbrahmabhiḥ
Dativo बृहद्ब्रह्मणे bṛhadbrahmaṇe
बृहद्ब्रह्मभ्याम् bṛhadbrahmabhyām
बृहद्ब्रह्मभ्यः bṛhadbrahmabhyaḥ
Ablativo बृहद्ब्रह्मणः bṛhadbrahmaṇaḥ
बृहद्ब्रह्मभ्याम् bṛhadbrahmabhyām
बृहद्ब्रह्मभ्यः bṛhadbrahmabhyaḥ
Genitivo बृहद्ब्रह्मणः bṛhadbrahmaṇaḥ
बृहद्ब्रह्मणोः bṛhadbrahmaṇoḥ
बृहद्ब्रह्मणाम् bṛhadbrahmaṇām
Locativo बृहद्ब्रह्मणि bṛhadbrahmaṇi
बृहद्ब्रह्मणोः bṛhadbrahmaṇoḥ
बृहद्ब्रह्मसु bṛhadbrahmasu