| Singular | Dual | Plural |
Nominative |
बृहद्भागवतामृतम्
bṛhadbhāgavatāmṛtam
|
बृहद्भागवतामृते
bṛhadbhāgavatāmṛte
|
बृहद्भागवतामृतानि
bṛhadbhāgavatāmṛtāni
|
Vocative |
बृहद्भागवतामृत
bṛhadbhāgavatāmṛta
|
बृहद्भागवतामृते
bṛhadbhāgavatāmṛte
|
बृहद्भागवतामृतानि
bṛhadbhāgavatāmṛtāni
|
Accusative |
बृहद्भागवतामृतम्
bṛhadbhāgavatāmṛtam
|
बृहद्भागवतामृते
bṛhadbhāgavatāmṛte
|
बृहद्भागवतामृतानि
bṛhadbhāgavatāmṛtāni
|
Instrumental |
बृहद्भागवतामृतेन
bṛhadbhāgavatāmṛtena
|
बृहद्भागवतामृताभ्याम्
bṛhadbhāgavatāmṛtābhyām
|
बृहद्भागवतामृतैः
bṛhadbhāgavatāmṛtaiḥ
|
Dative |
बृहद्भागवतामृताय
bṛhadbhāgavatāmṛtāya
|
बृहद्भागवतामृताभ्याम्
bṛhadbhāgavatāmṛtābhyām
|
बृहद्भागवतामृतेभ्यः
bṛhadbhāgavatāmṛtebhyaḥ
|
Ablative |
बृहद्भागवतामृतात्
bṛhadbhāgavatāmṛtāt
|
बृहद्भागवतामृताभ्याम्
bṛhadbhāgavatāmṛtābhyām
|
बृहद्भागवतामृतेभ्यः
bṛhadbhāgavatāmṛtebhyaḥ
|
Genitive |
बृहद्भागवतामृतस्य
bṛhadbhāgavatāmṛtasya
|
बृहद्भागवतामृतयोः
bṛhadbhāgavatāmṛtayoḥ
|
बृहद्भागवतामृतानाम्
bṛhadbhāgavatāmṛtānām
|
Locative |
बृहद्भागवतामृते
bṛhadbhāgavatāmṛte
|
बृहद्भागवतामृतयोः
bṛhadbhāgavatāmṛtayoḥ
|
बृहद्भागवतामृतेषु
bṛhadbhāgavatāmṛteṣu
|