Sanskrit tools

Sanskrit declension


Declension of बृहद्भागवतामृत bṛhadbhāgavatāmṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भागवतामृतम् bṛhadbhāgavatāmṛtam
बृहद्भागवतामृते bṛhadbhāgavatāmṛte
बृहद्भागवतामृतानि bṛhadbhāgavatāmṛtāni
Vocative बृहद्भागवतामृत bṛhadbhāgavatāmṛta
बृहद्भागवतामृते bṛhadbhāgavatāmṛte
बृहद्भागवतामृतानि bṛhadbhāgavatāmṛtāni
Accusative बृहद्भागवतामृतम् bṛhadbhāgavatāmṛtam
बृहद्भागवतामृते bṛhadbhāgavatāmṛte
बृहद्भागवतामृतानि bṛhadbhāgavatāmṛtāni
Instrumental बृहद्भागवतामृतेन bṛhadbhāgavatāmṛtena
बृहद्भागवतामृताभ्याम् bṛhadbhāgavatāmṛtābhyām
बृहद्भागवतामृतैः bṛhadbhāgavatāmṛtaiḥ
Dative बृहद्भागवतामृताय bṛhadbhāgavatāmṛtāya
बृहद्भागवतामृताभ्याम् bṛhadbhāgavatāmṛtābhyām
बृहद्भागवतामृतेभ्यः bṛhadbhāgavatāmṛtebhyaḥ
Ablative बृहद्भागवतामृतात् bṛhadbhāgavatāmṛtāt
बृहद्भागवतामृताभ्याम् bṛhadbhāgavatāmṛtābhyām
बृहद्भागवतामृतेभ्यः bṛhadbhāgavatāmṛtebhyaḥ
Genitive बृहद्भागवतामृतस्य bṛhadbhāgavatāmṛtasya
बृहद्भागवतामृतयोः bṛhadbhāgavatāmṛtayoḥ
बृहद्भागवतामृतानाम् bṛhadbhāgavatāmṛtānām
Locative बृहद्भागवतामृते bṛhadbhāgavatāmṛte
बृहद्भागवतामृतयोः bṛhadbhāgavatāmṛtayoḥ
बृहद्भागवतामृतेषु bṛhadbhāgavatāmṛteṣu