Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहद्भागवतामृत bṛhadbhāgavatāmṛta, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहद्भागवतामृतम् bṛhadbhāgavatāmṛtam
बृहद्भागवतामृते bṛhadbhāgavatāmṛte
बृहद्भागवतामृतानि bṛhadbhāgavatāmṛtāni
Vocativo बृहद्भागवतामृत bṛhadbhāgavatāmṛta
बृहद्भागवतामृते bṛhadbhāgavatāmṛte
बृहद्भागवतामृतानि bṛhadbhāgavatāmṛtāni
Acusativo बृहद्भागवतामृतम् bṛhadbhāgavatāmṛtam
बृहद्भागवतामृते bṛhadbhāgavatāmṛte
बृहद्भागवतामृतानि bṛhadbhāgavatāmṛtāni
Instrumental बृहद्भागवतामृतेन bṛhadbhāgavatāmṛtena
बृहद्भागवतामृताभ्याम् bṛhadbhāgavatāmṛtābhyām
बृहद्भागवतामृतैः bṛhadbhāgavatāmṛtaiḥ
Dativo बृहद्भागवतामृताय bṛhadbhāgavatāmṛtāya
बृहद्भागवतामृताभ्याम् bṛhadbhāgavatāmṛtābhyām
बृहद्भागवतामृतेभ्यः bṛhadbhāgavatāmṛtebhyaḥ
Ablativo बृहद्भागवतामृतात् bṛhadbhāgavatāmṛtāt
बृहद्भागवतामृताभ्याम् bṛhadbhāgavatāmṛtābhyām
बृहद्भागवतामृतेभ्यः bṛhadbhāgavatāmṛtebhyaḥ
Genitivo बृहद्भागवतामृतस्य bṛhadbhāgavatāmṛtasya
बृहद्भागवतामृतयोः bṛhadbhāgavatāmṛtayoḥ
बृहद्भागवतामृतानाम् bṛhadbhāgavatāmṛtānām
Locativo बृहद्भागवतामृते bṛhadbhāgavatāmṛte
बृहद्भागवतामृतयोः bṛhadbhāgavatāmṛtayoḥ
बृहद्भागवतामृतेषु bṛhadbhāgavatāmṛteṣu