| Singular | Dual | Plural |
Nominative |
बृहद्भान्वी
bṛhadbhānvī
|
बृहद्भान्व्यौ
bṛhadbhānvyau
|
बृहद्भान्व्यः
bṛhadbhānvyaḥ
|
Vocative |
बृहद्भान्वि
bṛhadbhānvi
|
बृहद्भान्व्यौ
bṛhadbhānvyau
|
बृहद्भान्व्यः
bṛhadbhānvyaḥ
|
Accusative |
बृहद्भान्वीम्
bṛhadbhānvīm
|
बृहद्भान्व्यौ
bṛhadbhānvyau
|
बृहद्भान्वीः
bṛhadbhānvīḥ
|
Instrumental |
बृहद्भान्व्या
bṛhadbhānvyā
|
बृहद्भान्वीभ्याम्
bṛhadbhānvībhyām
|
बृहद्भान्वीभिः
bṛhadbhānvībhiḥ
|
Dative |
बृहद्भान्व्यै
bṛhadbhānvyai
|
बृहद्भान्वीभ्याम्
bṛhadbhānvībhyām
|
बृहद्भान्वीभ्यः
bṛhadbhānvībhyaḥ
|
Ablative |
बृहद्भान्व्याः
bṛhadbhānvyāḥ
|
बृहद्भान्वीभ्याम्
bṛhadbhānvībhyām
|
बृहद्भान्वीभ्यः
bṛhadbhānvībhyaḥ
|
Genitive |
बृहद्भान्व्याः
bṛhadbhānvyāḥ
|
बृहद्भान्व्योः
bṛhadbhānvyoḥ
|
बृहद्भान्वीनाम्
bṛhadbhānvīnām
|
Locative |
बृहद्भान्व्याम्
bṛhadbhānvyām
|
बृहद्भान्व्योः
bṛhadbhānvyoḥ
|
बृहद्भान्वीषु
bṛhadbhānvīṣu
|