Sanskrit tools

Sanskrit declension


Declension of बृहद्भान्वी bṛhadbhānvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहद्भान्वी bṛhadbhānvī
बृहद्भान्व्यौ bṛhadbhānvyau
बृहद्भान्व्यः bṛhadbhānvyaḥ
Vocative बृहद्भान्वि bṛhadbhānvi
बृहद्भान्व्यौ bṛhadbhānvyau
बृहद्भान्व्यः bṛhadbhānvyaḥ
Accusative बृहद्भान्वीम् bṛhadbhānvīm
बृहद्भान्व्यौ bṛhadbhānvyau
बृहद्भान्वीः bṛhadbhānvīḥ
Instrumental बृहद्भान्व्या bṛhadbhānvyā
बृहद्भान्वीभ्याम् bṛhadbhānvībhyām
बृहद्भान्वीभिः bṛhadbhānvībhiḥ
Dative बृहद्भान्व्यै bṛhadbhānvyai
बृहद्भान्वीभ्याम् bṛhadbhānvībhyām
बृहद्भान्वीभ्यः bṛhadbhānvībhyaḥ
Ablative बृहद्भान्व्याः bṛhadbhānvyāḥ
बृहद्भान्वीभ्याम् bṛhadbhānvībhyām
बृहद्भान्वीभ्यः bṛhadbhānvībhyaḥ
Genitive बृहद्भान्व्याः bṛhadbhānvyāḥ
बृहद्भान्व्योः bṛhadbhānvyoḥ
बृहद्भान्वीनाम् bṛhadbhānvīnām
Locative बृहद्भान्व्याम् bṛhadbhānvyām
बृहद्भान्व्योः bṛhadbhānvyoḥ
बृहद्भान्वीषु bṛhadbhānvīṣu