Sanskrit tools

Sanskrit declension


Declension of बृहद्भानु bṛhadbhānu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भानु bṛhadbhānu
बृहद्भानुनी bṛhadbhānunī
बृहद्भानूनि bṛhadbhānūni
Vocative बृहद्भानो bṛhadbhāno
बृहद्भानु bṛhadbhānu
बृहद्भानुनी bṛhadbhānunī
बृहद्भानूनि bṛhadbhānūni
Accusative बृहद्भानु bṛhadbhānu
बृहद्भानुनी bṛhadbhānunī
बृहद्भानूनि bṛhadbhānūni
Instrumental बृहद्भानुना bṛhadbhānunā
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभिः bṛhadbhānubhiḥ
Dative बृहद्भानुने bṛhadbhānune
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभ्यः bṛhadbhānubhyaḥ
Ablative बृहद्भानुनः bṛhadbhānunaḥ
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभ्यः bṛhadbhānubhyaḥ
Genitive बृहद्भानुनः bṛhadbhānunaḥ
बृहद्भानुनोः bṛhadbhānunoḥ
बृहद्भानूनाम् bṛhadbhānūnām
Locative बृहद्भानुनि bṛhadbhānuni
बृहद्भानुनोः bṛhadbhānunoḥ
बृहद्भानुषु bṛhadbhānuṣu