Singular | Dual | Plural | |
Nominative |
बृहद्भानु
bṛhadbhānu |
बृहद्भानुनी
bṛhadbhānunī |
बृहद्भानूनि
bṛhadbhānūni |
Vocative |
बृहद्भानो
bṛhadbhāno बृहद्भानु bṛhadbhānu |
बृहद्भानुनी
bṛhadbhānunī |
बृहद्भानूनि
bṛhadbhānūni |
Accusative |
बृहद्भानु
bṛhadbhānu |
बृहद्भानुनी
bṛhadbhānunī |
बृहद्भानूनि
bṛhadbhānūni |
Instrumental |
बृहद्भानुना
bṛhadbhānunā |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभिः
bṛhadbhānubhiḥ |
Dative |
बृहद्भानुने
bṛhadbhānune |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभ्यः
bṛhadbhānubhyaḥ |
Ablative |
बृहद्भानुनः
bṛhadbhānunaḥ |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभ्यः
bṛhadbhānubhyaḥ |
Genitive |
बृहद्भानुनः
bṛhadbhānunaḥ |
बृहद्भानुनोः
bṛhadbhānunoḥ |
बृहद्भानूनाम्
bṛhadbhānūnām |
Locative |
बृहद्भानुनि
bṛhadbhānuni |
बृहद्भानुनोः
bṛhadbhānunoḥ |
बृहद्भानुषु
bṛhadbhānuṣu |