Singular | Dual | Plural | |
Nominativo |
बृहद्भानु
bṛhadbhānu |
बृहद्भानुनी
bṛhadbhānunī |
बृहद्भानूनि
bṛhadbhānūni |
Vocativo |
बृहद्भानो
bṛhadbhāno बृहद्भानु bṛhadbhānu |
बृहद्भानुनी
bṛhadbhānunī |
बृहद्भानूनि
bṛhadbhānūni |
Acusativo |
बृहद्भानु
bṛhadbhānu |
बृहद्भानुनी
bṛhadbhānunī |
बृहद्भानूनि
bṛhadbhānūni |
Instrumental |
बृहद्भानुना
bṛhadbhānunā |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभिः
bṛhadbhānubhiḥ |
Dativo |
बृहद्भानुने
bṛhadbhānune |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभ्यः
bṛhadbhānubhyaḥ |
Ablativo |
बृहद्भानुनः
bṛhadbhānunaḥ |
बृहद्भानुभ्याम्
bṛhadbhānubhyām |
बृहद्भानुभ्यः
bṛhadbhānubhyaḥ |
Genitivo |
बृहद्भानुनः
bṛhadbhānunaḥ |
बृहद्भानुनोः
bṛhadbhānunoḥ |
बृहद्भानूनाम्
bṛhadbhānūnām |
Locativo |
बृहद्भानुनि
bṛhadbhānuni |
बृहद्भानुनोः
bṛhadbhānunoḥ |
बृहद्भानुषु
bṛhadbhānuṣu |