Sanskrit tools

Sanskrit declension


Declension of बृहद्भासा bṛhadbhāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भासा bṛhadbhāsā
बृहद्भासे bṛhadbhāse
बृहद्भासाः bṛhadbhāsāḥ
Vocative बृहद्भासे bṛhadbhāse
बृहद्भासे bṛhadbhāse
बृहद्भासाः bṛhadbhāsāḥ
Accusative बृहद्भासाम् bṛhadbhāsām
बृहद्भासे bṛhadbhāse
बृहद्भासाः bṛhadbhāsāḥ
Instrumental बृहद्भासया bṛhadbhāsayā
बृहद्भासाभ्याम् bṛhadbhāsābhyām
बृहद्भासाभिः bṛhadbhāsābhiḥ
Dative बृहद्भासायै bṛhadbhāsāyai
बृहद्भासाभ्याम् bṛhadbhāsābhyām
बृहद्भासाभ्यः bṛhadbhāsābhyaḥ
Ablative बृहद्भासायाः bṛhadbhāsāyāḥ
बृहद्भासाभ्याम् bṛhadbhāsābhyām
बृहद्भासाभ्यः bṛhadbhāsābhyaḥ
Genitive बृहद्भासायाः bṛhadbhāsāyāḥ
बृहद्भासयोः bṛhadbhāsayoḥ
बृहद्भासानाम् bṛhadbhāsānām
Locative बृहद्भासायाम् bṛhadbhāsāyām
बृहद्भासयोः bṛhadbhāsayoḥ
बृहद्भासासु bṛhadbhāsāsu