| Singular | Dual | Plural |
Nominative |
बृहद्भासा
bṛhadbhāsā
|
बृहद्भासे
bṛhadbhāse
|
बृहद्भासाः
bṛhadbhāsāḥ
|
Vocative |
बृहद्भासे
bṛhadbhāse
|
बृहद्भासे
bṛhadbhāse
|
बृहद्भासाः
bṛhadbhāsāḥ
|
Accusative |
बृहद्भासाम्
bṛhadbhāsām
|
बृहद्भासे
bṛhadbhāse
|
बृहद्भासाः
bṛhadbhāsāḥ
|
Instrumental |
बृहद्भासया
bṛhadbhāsayā
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासाभिः
bṛhadbhāsābhiḥ
|
Dative |
बृहद्भासायै
bṛhadbhāsāyai
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासाभ्यः
bṛhadbhāsābhyaḥ
|
Ablative |
बृहद्भासायाः
bṛhadbhāsāyāḥ
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासाभ्यः
bṛhadbhāsābhyaḥ
|
Genitive |
बृहद्भासायाः
bṛhadbhāsāyāḥ
|
बृहद्भासयोः
bṛhadbhāsayoḥ
|
बृहद्भासानाम्
bṛhadbhāsānām
|
Locative |
बृहद्भासायाम्
bṛhadbhāsāyām
|
बृहद्भासयोः
bṛhadbhāsayoḥ
|
बृहद्भासासु
bṛhadbhāsāsu
|