| Singular | Dual | Plural |
Nominativo |
बृहद्भासा
bṛhadbhāsā
|
बृहद्भासे
bṛhadbhāse
|
बृहद्भासाः
bṛhadbhāsāḥ
|
Vocativo |
बृहद्भासे
bṛhadbhāse
|
बृहद्भासे
bṛhadbhāse
|
बृहद्भासाः
bṛhadbhāsāḥ
|
Acusativo |
बृहद्भासाम्
bṛhadbhāsām
|
बृहद्भासे
bṛhadbhāse
|
बृहद्भासाः
bṛhadbhāsāḥ
|
Instrumental |
बृहद्भासया
bṛhadbhāsayā
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासाभिः
bṛhadbhāsābhiḥ
|
Dativo |
बृहद्भासायै
bṛhadbhāsāyai
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासाभ्यः
bṛhadbhāsābhyaḥ
|
Ablativo |
बृहद्भासायाः
bṛhadbhāsāyāḥ
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासाभ्यः
bṛhadbhāsābhyaḥ
|
Genitivo |
बृहद्भासायाः
bṛhadbhāsāyāḥ
|
बृहद्भासयोः
bṛhadbhāsayoḥ
|
बृहद्भासानाम्
bṛhadbhāsānām
|
Locativo |
बृहद्भासायाम्
bṛhadbhāsāyām
|
बृहद्भासयोः
bṛhadbhāsayoḥ
|
बृहद्भासासु
bṛhadbhāsāsu
|