| Singular | Dual | Plural |
Nominative |
बृहद्भुजः
bṛhadbhujaḥ
|
बृहद्भुजौ
bṛhadbhujau
|
बृहद्भुजाः
bṛhadbhujāḥ
|
Vocative |
बृहद्भुज
bṛhadbhuja
|
बृहद्भुजौ
bṛhadbhujau
|
बृहद्भुजाः
bṛhadbhujāḥ
|
Accusative |
बृहद्भुजम्
bṛhadbhujam
|
बृहद्भुजौ
bṛhadbhujau
|
बृहद्भुजान्
bṛhadbhujān
|
Instrumental |
बृहद्भुजेन
bṛhadbhujena
|
बृहद्भुजाभ्याम्
bṛhadbhujābhyām
|
बृहद्भुजैः
bṛhadbhujaiḥ
|
Dative |
बृहद्भुजाय
bṛhadbhujāya
|
बृहद्भुजाभ्याम्
bṛhadbhujābhyām
|
बृहद्भुजेभ्यः
bṛhadbhujebhyaḥ
|
Ablative |
बृहद्भुजात्
bṛhadbhujāt
|
बृहद्भुजाभ्याम्
bṛhadbhujābhyām
|
बृहद्भुजेभ्यः
bṛhadbhujebhyaḥ
|
Genitive |
बृहद्भुजस्य
bṛhadbhujasya
|
बृहद्भुजयोः
bṛhadbhujayoḥ
|
बृहद्भुजानाम्
bṛhadbhujānām
|
Locative |
बृहद्भुजे
bṛhadbhuje
|
बृहद्भुजयोः
bṛhadbhujayoḥ
|
बृहद्भुजेषु
bṛhadbhujeṣu
|