Sanskrit tools

Sanskrit declension


Declension of बृहद्भुज bṛhadbhuja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भुजः bṛhadbhujaḥ
बृहद्भुजौ bṛhadbhujau
बृहद्भुजाः bṛhadbhujāḥ
Vocative बृहद्भुज bṛhadbhuja
बृहद्भुजौ bṛhadbhujau
बृहद्भुजाः bṛhadbhujāḥ
Accusative बृहद्भुजम् bṛhadbhujam
बृहद्भुजौ bṛhadbhujau
बृहद्भुजान् bṛhadbhujān
Instrumental बृहद्भुजेन bṛhadbhujena
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजैः bṛhadbhujaiḥ
Dative बृहद्भुजाय bṛhadbhujāya
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजेभ्यः bṛhadbhujebhyaḥ
Ablative बृहद्भुजात् bṛhadbhujāt
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजेभ्यः bṛhadbhujebhyaḥ
Genitive बृहद्भुजस्य bṛhadbhujasya
बृहद्भुजयोः bṛhadbhujayoḥ
बृहद्भुजानाम् bṛhadbhujānām
Locative बृहद्भुजे bṛhadbhuje
बृहद्भुजयोः bṛhadbhujayoḥ
बृहद्भुजेषु bṛhadbhujeṣu