Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहद्भुज bṛhadbhuja, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहद्भुजः bṛhadbhujaḥ
बृहद्भुजौ bṛhadbhujau
बृहद्भुजाः bṛhadbhujāḥ
Vocativo बृहद्भुज bṛhadbhuja
बृहद्भुजौ bṛhadbhujau
बृहद्भुजाः bṛhadbhujāḥ
Acusativo बृहद्भुजम् bṛhadbhujam
बृहद्भुजौ bṛhadbhujau
बृहद्भुजान् bṛhadbhujān
Instrumental बृहद्भुजेन bṛhadbhujena
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजैः bṛhadbhujaiḥ
Dativo बृहद्भुजाय bṛhadbhujāya
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजेभ्यः bṛhadbhujebhyaḥ
Ablativo बृहद्भुजात् bṛhadbhujāt
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजेभ्यः bṛhadbhujebhyaḥ
Genitivo बृहद्भुजस्य bṛhadbhujasya
बृहद्भुजयोः bṛhadbhujayoḥ
बृहद्भुजानाम् bṛhadbhujānām
Locativo बृहद्भुजे bṛhadbhuje
बृहद्भुजयोः bṛhadbhujayoḥ
बृहद्भुजेषु bṛhadbhujeṣu