| Singular | Dual | Plural |
Nominative |
बृहद्भुजा
bṛhadbhujā
|
बृहद्भुजे
bṛhadbhuje
|
बृहद्भुजाः
bṛhadbhujāḥ
|
Vocative |
बृहद्भुजे
bṛhadbhuje
|
बृहद्भुजे
bṛhadbhuje
|
बृहद्भुजाः
bṛhadbhujāḥ
|
Accusative |
बृहद्भुजाम्
bṛhadbhujām
|
बृहद्भुजे
bṛhadbhuje
|
बृहद्भुजाः
bṛhadbhujāḥ
|
Instrumental |
बृहद्भुजया
bṛhadbhujayā
|
बृहद्भुजाभ्याम्
bṛhadbhujābhyām
|
बृहद्भुजाभिः
bṛhadbhujābhiḥ
|
Dative |
बृहद्भुजायै
bṛhadbhujāyai
|
बृहद्भुजाभ्याम्
bṛhadbhujābhyām
|
बृहद्भुजाभ्यः
bṛhadbhujābhyaḥ
|
Ablative |
बृहद्भुजायाः
bṛhadbhujāyāḥ
|
बृहद्भुजाभ्याम्
bṛhadbhujābhyām
|
बृहद्भुजाभ्यः
bṛhadbhujābhyaḥ
|
Genitive |
बृहद्भुजायाः
bṛhadbhujāyāḥ
|
बृहद्भुजयोः
bṛhadbhujayoḥ
|
बृहद्भुजानाम्
bṛhadbhujānām
|
Locative |
बृहद्भुजायाम्
bṛhadbhujāyām
|
बृहद्भुजयोः
bṛhadbhujayoḥ
|
बृहद्भुजासु
bṛhadbhujāsu
|