Sanskrit tools

Sanskrit declension


Declension of बृहद्भुजा bṛhadbhujā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भुजा bṛhadbhujā
बृहद्भुजे bṛhadbhuje
बृहद्भुजाः bṛhadbhujāḥ
Vocative बृहद्भुजे bṛhadbhuje
बृहद्भुजे bṛhadbhuje
बृहद्भुजाः bṛhadbhujāḥ
Accusative बृहद्भुजाम् bṛhadbhujām
बृहद्भुजे bṛhadbhuje
बृहद्भुजाः bṛhadbhujāḥ
Instrumental बृहद्भुजया bṛhadbhujayā
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजाभिः bṛhadbhujābhiḥ
Dative बृहद्भुजायै bṛhadbhujāyai
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजाभ्यः bṛhadbhujābhyaḥ
Ablative बृहद्भुजायाः bṛhadbhujāyāḥ
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजाभ्यः bṛhadbhujābhyaḥ
Genitive बृहद्भुजायाः bṛhadbhujāyāḥ
बृहद्भुजयोः bṛhadbhujayoḥ
बृहद्भुजानाम् bṛhadbhujānām
Locative बृहद्भुजायाम् bṛhadbhujāyām
बृहद्भुजयोः bṛhadbhujayoḥ
बृहद्भुजासु bṛhadbhujāsu