Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहद्भुजा bṛhadbhujā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बृहद्भुजा bṛhadbhujā
बृहद्भुजे bṛhadbhuje
बृहद्भुजाः bṛhadbhujāḥ
Vocativo बृहद्भुजे bṛhadbhuje
बृहद्भुजे bṛhadbhuje
बृहद्भुजाः bṛhadbhujāḥ
Acusativo बृहद्भुजाम् bṛhadbhujām
बृहद्भुजे bṛhadbhuje
बृहद्भुजाः bṛhadbhujāḥ
Instrumental बृहद्भुजया bṛhadbhujayā
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजाभिः bṛhadbhujābhiḥ
Dativo बृहद्भुजायै bṛhadbhujāyai
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजाभ्यः bṛhadbhujābhyaḥ
Ablativo बृहद्भुजायाः bṛhadbhujāyāḥ
बृहद्भुजाभ्याम् bṛhadbhujābhyām
बृहद्भुजाभ्यः bṛhadbhujābhyaḥ
Genitivo बृहद्भुजायाः bṛhadbhujāyāḥ
बृहद्भुजयोः bṛhadbhujayoḥ
बृहद्भुजानाम् bṛhadbhujānām
Locativo बृहद्भुजायाम् bṛhadbhujāyām
बृहद्भुजयोः bṛhadbhujayoḥ
बृहद्भुजासु bṛhadbhujāsu