Sanskrit tools

Sanskrit declension


Declension of बृहद्रथंतरसामन् bṛhadrathaṁtarasāman, f.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative बृहद्रथंतरसामा bṛhadrathaṁtarasāmā
बृहद्रथंतरसामानौ bṛhadrathaṁtarasāmānau
बृहद्रथंतरसामानः bṛhadrathaṁtarasāmānaḥ
Vocative बृहद्रथंतरसामन् bṛhadrathaṁtarasāman
बृहद्रथंतरसामानौ bṛhadrathaṁtarasāmānau
बृहद्रथंतरसामानः bṛhadrathaṁtarasāmānaḥ
Accusative बृहद्रथंतरसामानम् bṛhadrathaṁtarasāmānam
बृहद्रथंतरसामानौ bṛhadrathaṁtarasāmānau
बृहद्रथंतरसाम्नः bṛhadrathaṁtarasāmnaḥ
Instrumental बृहद्रथंतरसाम्ना bṛhadrathaṁtarasāmnā
बृहद्रथंतरसामभ्याम् bṛhadrathaṁtarasāmabhyām
बृहद्रथंतरसामभिः bṛhadrathaṁtarasāmabhiḥ
Dative बृहद्रथंतरसाम्ने bṛhadrathaṁtarasāmne
बृहद्रथंतरसामभ्याम् bṛhadrathaṁtarasāmabhyām
बृहद्रथंतरसामभ्यः bṛhadrathaṁtarasāmabhyaḥ
Ablative बृहद्रथंतरसाम्नः bṛhadrathaṁtarasāmnaḥ
बृहद्रथंतरसामभ्याम् bṛhadrathaṁtarasāmabhyām
बृहद्रथंतरसामभ्यः bṛhadrathaṁtarasāmabhyaḥ
Genitive बृहद्रथंतरसाम्नः bṛhadrathaṁtarasāmnaḥ
बृहद्रथंतरसाम्नोः bṛhadrathaṁtarasāmnoḥ
बृहद्रथंतरसाम्नाम् bṛhadrathaṁtarasāmnām
Locative बृहद्रथंतरसाम्नि bṛhadrathaṁtarasāmni
बृहद्रथंतरसामनि bṛhadrathaṁtarasāmani
बृहद्रथंतरसाम्नोः bṛhadrathaṁtarasāmnoḥ
बृहद्रथंतरसामसु bṛhadrathaṁtarasāmasu