Herramientas de sánscrito

Declinación del sánscrito


Declinación de बृहद्रथंतरसामन् bṛhadrathaṁtarasāman, f.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo बृहद्रथंतरसामा bṛhadrathaṁtarasāmā
बृहद्रथंतरसामानौ bṛhadrathaṁtarasāmānau
बृहद्रथंतरसामानः bṛhadrathaṁtarasāmānaḥ
Vocativo बृहद्रथंतरसामन् bṛhadrathaṁtarasāman
बृहद्रथंतरसामानौ bṛhadrathaṁtarasāmānau
बृहद्रथंतरसामानः bṛhadrathaṁtarasāmānaḥ
Acusativo बृहद्रथंतरसामानम् bṛhadrathaṁtarasāmānam
बृहद्रथंतरसामानौ bṛhadrathaṁtarasāmānau
बृहद्रथंतरसाम्नः bṛhadrathaṁtarasāmnaḥ
Instrumental बृहद्रथंतरसाम्ना bṛhadrathaṁtarasāmnā
बृहद्रथंतरसामभ्याम् bṛhadrathaṁtarasāmabhyām
बृहद्रथंतरसामभिः bṛhadrathaṁtarasāmabhiḥ
Dativo बृहद्रथंतरसाम्ने bṛhadrathaṁtarasāmne
बृहद्रथंतरसामभ्याम् bṛhadrathaṁtarasāmabhyām
बृहद्रथंतरसामभ्यः bṛhadrathaṁtarasāmabhyaḥ
Ablativo बृहद्रथंतरसाम्नः bṛhadrathaṁtarasāmnaḥ
बृहद्रथंतरसामभ्याम् bṛhadrathaṁtarasāmabhyām
बृहद्रथंतरसामभ्यः bṛhadrathaṁtarasāmabhyaḥ
Genitivo बृहद्रथंतरसाम्नः bṛhadrathaṁtarasāmnaḥ
बृहद्रथंतरसाम्नोः bṛhadrathaṁtarasāmnoḥ
बृहद्रथंतरसाम्नाम् bṛhadrathaṁtarasāmnām
Locativo बृहद्रथंतरसाम्नि bṛhadrathaṁtarasāmni
बृहद्रथंतरसामनि bṛhadrathaṁtarasāmani
बृहद्रथंतरसाम्नोः bṛhadrathaṁtarasāmnoḥ
बृहद्रथंतरसामसु bṛhadrathaṁtarasāmasu