Sanskrit tools

Sanskrit declension


Declension of बृहद्रथंतरसामा bṛhadrathaṁtarasāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रथंतरसामा bṛhadrathaṁtarasāmā
बृहद्रथंतरसामे bṛhadrathaṁtarasāme
बृहद्रथंतरसामाः bṛhadrathaṁtarasāmāḥ
Vocative बृहद्रथंतरसामे bṛhadrathaṁtarasāme
बृहद्रथंतरसामे bṛhadrathaṁtarasāme
बृहद्रथंतरसामाः bṛhadrathaṁtarasāmāḥ
Accusative बृहद्रथंतरसामाम् bṛhadrathaṁtarasāmām
बृहद्रथंतरसामे bṛhadrathaṁtarasāme
बृहद्रथंतरसामाः bṛhadrathaṁtarasāmāḥ
Instrumental बृहद्रथंतरसामया bṛhadrathaṁtarasāmayā
बृहद्रथंतरसामाभ्याम् bṛhadrathaṁtarasāmābhyām
बृहद्रथंतरसामाभिः bṛhadrathaṁtarasāmābhiḥ
Dative बृहद्रथंतरसामायै bṛhadrathaṁtarasāmāyai
बृहद्रथंतरसामाभ्याम् bṛhadrathaṁtarasāmābhyām
बृहद्रथंतरसामाभ्यः bṛhadrathaṁtarasāmābhyaḥ
Ablative बृहद्रथंतरसामायाः bṛhadrathaṁtarasāmāyāḥ
बृहद्रथंतरसामाभ्याम् bṛhadrathaṁtarasāmābhyām
बृहद्रथंतरसामाभ्यः bṛhadrathaṁtarasāmābhyaḥ
Genitive बृहद्रथंतरसामायाः bṛhadrathaṁtarasāmāyāḥ
बृहद्रथंतरसामयोः bṛhadrathaṁtarasāmayoḥ
बृहद्रथंतरसामानाम् bṛhadrathaṁtarasāmānām
Locative बृहद्रथंतरसामायाम् bṛhadrathaṁtarasāmāyām
बृहद्रथंतरसामयोः bṛhadrathaṁtarasāmayoḥ
बृहद्रथंतरसामासु bṛhadrathaṁtarasāmāsu