| Singular | Dual | Plural |
Nominativo |
बृहद्रथंतरसामा
bṛhadrathaṁtarasāmā
|
बृहद्रथंतरसामे
bṛhadrathaṁtarasāme
|
बृहद्रथंतरसामाः
bṛhadrathaṁtarasāmāḥ
|
Vocativo |
बृहद्रथंतरसामे
bṛhadrathaṁtarasāme
|
बृहद्रथंतरसामे
bṛhadrathaṁtarasāme
|
बृहद्रथंतरसामाः
bṛhadrathaṁtarasāmāḥ
|
Acusativo |
बृहद्रथंतरसामाम्
bṛhadrathaṁtarasāmām
|
बृहद्रथंतरसामे
bṛhadrathaṁtarasāme
|
बृहद्रथंतरसामाः
bṛhadrathaṁtarasāmāḥ
|
Instrumental |
बृहद्रथंतरसामया
bṛhadrathaṁtarasāmayā
|
बृहद्रथंतरसामाभ्याम्
bṛhadrathaṁtarasāmābhyām
|
बृहद्रथंतरसामाभिः
bṛhadrathaṁtarasāmābhiḥ
|
Dativo |
बृहद्रथंतरसामायै
bṛhadrathaṁtarasāmāyai
|
बृहद्रथंतरसामाभ्याम्
bṛhadrathaṁtarasāmābhyām
|
बृहद्रथंतरसामाभ्यः
bṛhadrathaṁtarasāmābhyaḥ
|
Ablativo |
बृहद्रथंतरसामायाः
bṛhadrathaṁtarasāmāyāḥ
|
बृहद्रथंतरसामाभ्याम्
bṛhadrathaṁtarasāmābhyām
|
बृहद्रथंतरसामाभ्यः
bṛhadrathaṁtarasāmābhyaḥ
|
Genitivo |
बृहद्रथंतरसामायाः
bṛhadrathaṁtarasāmāyāḥ
|
बृहद्रथंतरसामयोः
bṛhadrathaṁtarasāmayoḥ
|
बृहद्रथंतरसामानाम्
bṛhadrathaṁtarasāmānām
|
Locativo |
बृहद्रथंतरसामायाम्
bṛhadrathaṁtarasāmāyām
|
बृहद्रथंतरसामयोः
bṛhadrathaṁtarasāmayoḥ
|
बृहद्रथंतरसामासु
bṛhadrathaṁtarasāmāsu
|