Singular | Dual | Plural | |
Nominative |
बृहद्रावा
bṛhadrāvā |
बृहद्रावाण्-औ
bṛhadrāvāṇ-au |
बृहद्रावाणः
bṛhadrāvāṇaḥ |
Vocative |
बृहद्रावन्
bṛhadrāvan |
बृहद्रावाण्-औ
bṛhadrāvāṇ-au |
बृहद्रावाणः
bṛhadrāvāṇaḥ |
Accusative |
बृहद्रावाण्-अम्
bṛhadrāvāṇ-am |
बृहद्रावाण्-औ
bṛhadrāvāṇ-au |
बृहद्राव्णः
bṛhadrāvṇaḥ |
Instrumental |
बृहद्राव्णा
bṛhadrāvṇā |
बृहद्रावभ्याम्
bṛhadrāvabhyām |
बृहद्रावभिः
bṛhadrāvabhiḥ |
Dative |
बृहद्राव्णे
bṛhadrāvṇe |
बृहद्रावभ्याम्
bṛhadrāvabhyām |
बृहद्रावभ्यः
bṛhadrāvabhyaḥ |
Ablative |
बृहद्राव्णः
bṛhadrāvṇaḥ |
बृहद्रावभ्याम्
bṛhadrāvabhyām |
बृहद्रावभ्यः
bṛhadrāvabhyaḥ |
Genitive |
बृहद्राव्णः
bṛhadrāvṇaḥ |
बृहद्राव्णोः
bṛhadrāvṇoḥ |
बृहद्राव्णाम्
bṛhadrāvṇām |
Locative |
बृहद्राव्णि
bṛhadrāvṇi बृहद्रावण्-इ bṛhadrāvaṇ-i |
बृहद्राव्णोः
bṛhadrāvṇoḥ |
बृहद्रावसु
bṛhadrāvasu |