Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहद्रावन् bṛhadrāvan, m.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo बृहद्रावा bṛhadrāvā
बृहद्रावाण्-औ bṛhadrāvāṇ-au
बृहद्रावाणः bṛhadrāvāṇaḥ
Vocativo बृहद्रावन् bṛhadrāvan
बृहद्रावाण्-औ bṛhadrāvāṇ-au
बृहद्रावाणः bṛhadrāvāṇaḥ
Acusativo बृहद्रावाण्-अम् bṛhadrāvāṇ-am
बृहद्रावाण्-औ bṛhadrāvāṇ-au
बृहद्राव्णः bṛhadrāvṇaḥ
Instrumental बृहद्राव्णा bṛhadrāvṇā
बृहद्रावभ्याम् bṛhadrāvabhyām
बृहद्रावभिः bṛhadrāvabhiḥ
Dativo बृहद्राव्णे bṛhadrāvṇe
बृहद्रावभ्याम् bṛhadrāvabhyām
बृहद्रावभ्यः bṛhadrāvabhyaḥ
Ablativo बृहद्राव्णः bṛhadrāvṇaḥ
बृहद्रावभ्याम् bṛhadrāvabhyām
बृहद्रावभ्यः bṛhadrāvabhyaḥ
Genitivo बृहद्राव्णः bṛhadrāvṇaḥ
बृहद्राव्णोः bṛhadrāvṇoḥ
बृहद्राव्णाम् bṛhadrāvṇām
Locativo बृहद्राव्णि bṛhadrāvṇi
बृहद्रावण्-इ bṛhadrāvaṇ-i
बृहद्राव्णोः bṛhadrāvṇoḥ
बृहद्रावसु bṛhadrāvasu