Sanskrit tools

Sanskrit declension


Declension of बृहद्राविन् bṛhadrāvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative बृहद्रावी bṛhadrāvī
बृहद्राविणौ bṛhadrāviṇau
बृहद्राविणः bṛhadrāviṇaḥ
Vocative बृहद्राविन् bṛhadrāvin
बृहद्राविणौ bṛhadrāviṇau
बृहद्राविणः bṛhadrāviṇaḥ
Accusative बृहद्राविणम् bṛhadrāviṇam
बृहद्राविणौ bṛhadrāviṇau
बृहद्राविणः bṛhadrāviṇaḥ
Instrumental बृहद्राविणा bṛhadrāviṇā
बृहद्राविभ्याम् bṛhadrāvibhyām
बृहद्राविभिः bṛhadrāvibhiḥ
Dative बृहद्राविणे bṛhadrāviṇe
बृहद्राविभ्याम् bṛhadrāvibhyām
बृहद्राविभ्यः bṛhadrāvibhyaḥ
Ablative बृहद्राविणः bṛhadrāviṇaḥ
बृहद्राविभ्याम् bṛhadrāvibhyām
बृहद्राविभ्यः bṛhadrāvibhyaḥ
Genitive बृहद्राविणः bṛhadrāviṇaḥ
बृहद्राविणोः bṛhadrāviṇoḥ
बृहद्राविणम् bṛhadrāviṇam
Locative बृहद्राविणि bṛhadrāviṇi
बृहद्राविणोः bṛhadrāviṇoḥ
बृहद्राविषु bṛhadrāviṣu