| Singular | Dual | Plural |
Nominativo |
बृहद्रावी
bṛhadrāvī
|
बृहद्राविणौ
bṛhadrāviṇau
|
बृहद्राविणः
bṛhadrāviṇaḥ
|
Vocativo |
बृहद्राविन्
bṛhadrāvin
|
बृहद्राविणौ
bṛhadrāviṇau
|
बृहद्राविणः
bṛhadrāviṇaḥ
|
Acusativo |
बृहद्राविणम्
bṛhadrāviṇam
|
बृहद्राविणौ
bṛhadrāviṇau
|
बृहद्राविणः
bṛhadrāviṇaḥ
|
Instrumental |
बृहद्राविणा
bṛhadrāviṇā
|
बृहद्राविभ्याम्
bṛhadrāvibhyām
|
बृहद्राविभिः
bṛhadrāvibhiḥ
|
Dativo |
बृहद्राविणे
bṛhadrāviṇe
|
बृहद्राविभ्याम्
bṛhadrāvibhyām
|
बृहद्राविभ्यः
bṛhadrāvibhyaḥ
|
Ablativo |
बृहद्राविणः
bṛhadrāviṇaḥ
|
बृहद्राविभ्याम्
bṛhadrāvibhyām
|
बृहद्राविभ्यः
bṛhadrāvibhyaḥ
|
Genitivo |
बृहद्राविणः
bṛhadrāviṇaḥ
|
बृहद्राविणोः
bṛhadrāviṇoḥ
|
बृहद्राविणम्
bṛhadrāviṇam
|
Locativo |
बृहद्राविणि
bṛhadrāviṇi
|
बृहद्राविणोः
bṛhadrāviṇoḥ
|
बृहद्राविषु
bṛhadrāviṣu
|