Sanskrit tools

Sanskrit declension


Declension of बृहद्रेणु bṛhadreṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रेणुः bṛhadreṇuḥ
बृहद्रेणू bṛhadreṇū
बृहद्रेणवः bṛhadreṇavaḥ
Vocative बृहद्रेणो bṛhadreṇo
बृहद्रेणू bṛhadreṇū
बृहद्रेणवः bṛhadreṇavaḥ
Accusative बृहद्रेणुम् bṛhadreṇum
बृहद्रेणू bṛhadreṇū
बृहद्रेणून् bṛhadreṇūn
Instrumental बृहद्रेणुना bṛhadreṇunā
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभिः bṛhadreṇubhiḥ
Dative बृहद्रेणवे bṛhadreṇave
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभ्यः bṛhadreṇubhyaḥ
Ablative बृहद्रेणोः bṛhadreṇoḥ
बृहद्रेणुभ्याम् bṛhadreṇubhyām
बृहद्रेणुभ्यः bṛhadreṇubhyaḥ
Genitive बृहद्रेणोः bṛhadreṇoḥ
बृहद्रेण्वोः bṛhadreṇvoḥ
बृहद्रेणूनाम् bṛhadreṇūnām
Locative बृहद्रेणौ bṛhadreṇau
बृहद्रेण्वोः bṛhadreṇvoḥ
बृहद्रेणुषु bṛhadreṇuṣu