| Singular | Dual | Plural |
Nominativo |
बृहद्रेणुः
bṛhadreṇuḥ
|
बृहद्रेणू
bṛhadreṇū
|
बृहद्रेणवः
bṛhadreṇavaḥ
|
Vocativo |
बृहद्रेणो
bṛhadreṇo
|
बृहद्रेणू
bṛhadreṇū
|
बृहद्रेणवः
bṛhadreṇavaḥ
|
Acusativo |
बृहद्रेणुम्
bṛhadreṇum
|
बृहद्रेणू
bṛhadreṇū
|
बृहद्रेणून्
bṛhadreṇūn
|
Instrumental |
बृहद्रेणुना
bṛhadreṇunā
|
बृहद्रेणुभ्याम्
bṛhadreṇubhyām
|
बृहद्रेणुभिः
bṛhadreṇubhiḥ
|
Dativo |
बृहद्रेणवे
bṛhadreṇave
|
बृहद्रेणुभ्याम्
bṛhadreṇubhyām
|
बृहद्रेणुभ्यः
bṛhadreṇubhyaḥ
|
Ablativo |
बृहद्रेणोः
bṛhadreṇoḥ
|
बृहद्रेणुभ्याम्
bṛhadreṇubhyām
|
बृहद्रेणुभ्यः
bṛhadreṇubhyaḥ
|
Genitivo |
बृहद्रेणोः
bṛhadreṇoḥ
|
बृहद्रेण्वोः
bṛhadreṇvoḥ
|
बृहद्रेणूनाम्
bṛhadreṇūnām
|
Locativo |
बृहद्रेणौ
bṛhadreṇau
|
बृहद्रेण्वोः
bṛhadreṇvoḥ
|
बृहद्रेणुषु
bṛhadreṇuṣu
|