Sanskrit tools

Sanskrit declension


Declension of बृहद्रेण्वी bṛhadreṇvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहद्रेण्वी bṛhadreṇvī
बृहद्रेण्व्यौ bṛhadreṇvyau
बृहद्रेण्व्यः bṛhadreṇvyaḥ
Vocative बृहद्रेण्वि bṛhadreṇvi
बृहद्रेण्व्यौ bṛhadreṇvyau
बृहद्रेण्व्यः bṛhadreṇvyaḥ
Accusative बृहद्रेण्वीम् bṛhadreṇvīm
बृहद्रेण्व्यौ bṛhadreṇvyau
बृहद्रेण्वीः bṛhadreṇvīḥ
Instrumental बृहद्रेण्व्या bṛhadreṇvyā
बृहद्रेण्वीभ्याम् bṛhadreṇvībhyām
बृहद्रेण्वीभिः bṛhadreṇvībhiḥ
Dative बृहद्रेण्व्यै bṛhadreṇvyai
बृहद्रेण्वीभ्याम् bṛhadreṇvībhyām
बृहद्रेण्वीभ्यः bṛhadreṇvībhyaḥ
Ablative बृहद्रेण्व्याः bṛhadreṇvyāḥ
बृहद्रेण्वीभ्याम् bṛhadreṇvībhyām
बृहद्रेण्वीभ्यः bṛhadreṇvībhyaḥ
Genitive बृहद्रेण्व्याः bṛhadreṇvyāḥ
बृहद्रेण्व्योः bṛhadreṇvyoḥ
बृहद्रेण्वीनाम् bṛhadreṇvīnām
Locative बृहद्रेण्व्याम् bṛhadreṇvyām
बृहद्रेण्व्योः bṛhadreṇvyoḥ
बृहद्रेण्वीषु bṛhadreṇvīṣu