| Singular | Dual | Plural |
Nominative |
बृहद्वती
bṛhadvatī
|
बृहद्वत्यौ
bṛhadvatyau
|
बृहद्वत्यः
bṛhadvatyaḥ
|
Vocative |
बृहद्वति
bṛhadvati
|
बृहद्वत्यौ
bṛhadvatyau
|
बृहद्वत्यः
bṛhadvatyaḥ
|
Accusative |
बृहद्वतीम्
bṛhadvatīm
|
बृहद्वत्यौ
bṛhadvatyau
|
बृहद्वतीः
bṛhadvatīḥ
|
Instrumental |
बृहद्वत्या
bṛhadvatyā
|
बृहद्वतीभ्याम्
bṛhadvatībhyām
|
बृहद्वतीभिः
bṛhadvatībhiḥ
|
Dative |
बृहद्वत्यै
bṛhadvatyai
|
बृहद्वतीभ्याम्
bṛhadvatībhyām
|
बृहद्वतीभ्यः
bṛhadvatībhyaḥ
|
Ablative |
बृहद्वत्याः
bṛhadvatyāḥ
|
बृहद्वतीभ्याम्
bṛhadvatībhyām
|
बृहद्वतीभ्यः
bṛhadvatībhyaḥ
|
Genitive |
बृहद्वत्याः
bṛhadvatyāḥ
|
बृहद्वत्योः
bṛhadvatyoḥ
|
बृहद्वतीनाम्
bṛhadvatīnām
|
Locative |
बृहद्वत्याम्
bṛhadvatyām
|
बृहद्वत्योः
bṛhadvatyoḥ
|
बृहद्वतीषु
bṛhadvatīṣu
|