Sanskrit tools

Sanskrit declension


Declension of बृहद्वती bṛhadvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहद्वती bṛhadvatī
बृहद्वत्यौ bṛhadvatyau
बृहद्वत्यः bṛhadvatyaḥ
Vocative बृहद्वति bṛhadvati
बृहद्वत्यौ bṛhadvatyau
बृहद्वत्यः bṛhadvatyaḥ
Accusative बृहद्वतीम् bṛhadvatīm
बृहद्वत्यौ bṛhadvatyau
बृहद्वतीः bṛhadvatīḥ
Instrumental बृहद्वत्या bṛhadvatyā
बृहद्वतीभ्याम् bṛhadvatībhyām
बृहद्वतीभिः bṛhadvatībhiḥ
Dative बृहद्वत्यै bṛhadvatyai
बृहद्वतीभ्याम् bṛhadvatībhyām
बृहद्वतीभ्यः bṛhadvatībhyaḥ
Ablative बृहद्वत्याः bṛhadvatyāḥ
बृहद्वतीभ्याम् bṛhadvatībhyām
बृहद्वतीभ्यः bṛhadvatībhyaḥ
Genitive बृहद्वत्याः bṛhadvatyāḥ
बृहद्वत्योः bṛhadvatyoḥ
बृहद्वतीनाम् bṛhadvatīnām
Locative बृहद्वत्याम् bṛhadvatyām
बृहद्वत्योः bṛhadvatyoḥ
बृहद्वतीषु bṛhadvatīṣu