Sanskrit tools

Sanskrit declension


Declension of बृहद्वध bṛhadvadha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वधः bṛhadvadhaḥ
बृहद्वधौ bṛhadvadhau
बृहद्वधाः bṛhadvadhāḥ
Vocative बृहद्वध bṛhadvadha
बृहद्वधौ bṛhadvadhau
बृहद्वधाः bṛhadvadhāḥ
Accusative बृहद्वधम् bṛhadvadham
बृहद्वधौ bṛhadvadhau
बृहद्वधान् bṛhadvadhān
Instrumental बृहद्वधेन bṛhadvadhena
बृहद्वधाभ्याम् bṛhadvadhābhyām
बृहद्वधैः bṛhadvadhaiḥ
Dative बृहद्वधाय bṛhadvadhāya
बृहद्वधाभ्याम् bṛhadvadhābhyām
बृहद्वधेभ्यः bṛhadvadhebhyaḥ
Ablative बृहद्वधात् bṛhadvadhāt
बृहद्वधाभ्याम् bṛhadvadhābhyām
बृहद्वधेभ्यः bṛhadvadhebhyaḥ
Genitive बृहद्वधस्य bṛhadvadhasya
बृहद्वधयोः bṛhadvadhayoḥ
बृहद्वधानाम् bṛhadvadhānām
Locative बृहद्वधे bṛhadvadhe
बृहद्वधयोः bṛhadvadhayoḥ
बृहद्वधेषु bṛhadvadheṣu