| Singular | Dual | Plural |
Nominativo |
बृहद्वधः
bṛhadvadhaḥ
|
बृहद्वधौ
bṛhadvadhau
|
बृहद्वधाः
bṛhadvadhāḥ
|
Vocativo |
बृहद्वध
bṛhadvadha
|
बृहद्वधौ
bṛhadvadhau
|
बृहद्वधाः
bṛhadvadhāḥ
|
Acusativo |
बृहद्वधम्
bṛhadvadham
|
बृहद्वधौ
bṛhadvadhau
|
बृहद्वधान्
bṛhadvadhān
|
Instrumental |
बृहद्वधेन
bṛhadvadhena
|
बृहद्वधाभ्याम्
bṛhadvadhābhyām
|
बृहद्वधैः
bṛhadvadhaiḥ
|
Dativo |
बृहद्वधाय
bṛhadvadhāya
|
बृहद्वधाभ्याम्
bṛhadvadhābhyām
|
बृहद्वधेभ्यः
bṛhadvadhebhyaḥ
|
Ablativo |
बृहद्वधात्
bṛhadvadhāt
|
बृहद्वधाभ्याम्
bṛhadvadhābhyām
|
बृहद्वधेभ्यः
bṛhadvadhebhyaḥ
|
Genitivo |
बृहद्वधस्य
bṛhadvadhasya
|
बृहद्वधयोः
bṛhadvadhayoḥ
|
बृहद्वधानाम्
bṛhadvadhānām
|
Locativo |
बृहद्वधे
bṛhadvadhe
|
बृहद्वधयोः
bṛhadvadhayoḥ
|
बृहद्वधेषु
bṛhadvadheṣu
|