Sanskrit tools

Sanskrit declension


Declension of बृहद्वात bṛhadvāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्वातः bṛhadvātaḥ
बृहद्वातौ bṛhadvātau
बृहद्वाताः bṛhadvātāḥ
Vocative बृहद्वात bṛhadvāta
बृहद्वातौ bṛhadvātau
बृहद्वाताः bṛhadvātāḥ
Accusative बृहद्वातम् bṛhadvātam
बृहद्वातौ bṛhadvātau
बृहद्वातान् bṛhadvātān
Instrumental बृहद्वातेन bṛhadvātena
बृहद्वाताभ्याम् bṛhadvātābhyām
बृहद्वातैः bṛhadvātaiḥ
Dative बृहद्वाताय bṛhadvātāya
बृहद्वाताभ्याम् bṛhadvātābhyām
बृहद्वातेभ्यः bṛhadvātebhyaḥ
Ablative बृहद्वातात् bṛhadvātāt
बृहद्वाताभ्याम् bṛhadvātābhyām
बृहद्वातेभ्यः bṛhadvātebhyaḥ
Genitive बृहद्वातस्य bṛhadvātasya
बृहद्वातयोः bṛhadvātayoḥ
बृहद्वातानाम् bṛhadvātānām
Locative बृहद्वाते bṛhadvāte
बृहद्वातयोः bṛhadvātayoḥ
बृहद्वातेषु bṛhadvāteṣu