| Singular | Dual | Plural |
Nominativo |
बृहद्वातः
bṛhadvātaḥ
|
बृहद्वातौ
bṛhadvātau
|
बृहद्वाताः
bṛhadvātāḥ
|
Vocativo |
बृहद्वात
bṛhadvāta
|
बृहद्वातौ
bṛhadvātau
|
बृहद्वाताः
bṛhadvātāḥ
|
Acusativo |
बृहद्वातम्
bṛhadvātam
|
बृहद्वातौ
bṛhadvātau
|
बृहद्वातान्
bṛhadvātān
|
Instrumental |
बृहद्वातेन
bṛhadvātena
|
बृहद्वाताभ्याम्
bṛhadvātābhyām
|
बृहद्वातैः
bṛhadvātaiḥ
|
Dativo |
बृहद्वाताय
bṛhadvātāya
|
बृहद्वाताभ्याम्
bṛhadvātābhyām
|
बृहद्वातेभ्यः
bṛhadvātebhyaḥ
|
Ablativo |
बृहद्वातात्
bṛhadvātāt
|
बृहद्वाताभ्याम्
bṛhadvātābhyām
|
बृहद्वातेभ्यः
bṛhadvātebhyaḥ
|
Genitivo |
बृहद्वातस्य
bṛhadvātasya
|
बृहद्वातयोः
bṛhadvātayoḥ
|
बृहद्वातानाम्
bṛhadvātānām
|
Locativo |
बृहद्वाते
bṛhadvāte
|
बृहद्वातयोः
bṛhadvātayoḥ
|
बृहद्वातेषु
bṛhadvāteṣu
|