| Singular | Dual | Plural |
Nominative |
बृहद्वादी
bṛhadvādī
|
बृहद्वादिनौ
bṛhadvādinau
|
बृहद्वादिनः
bṛhadvādinaḥ
|
Vocative |
बृहद्वादिन्
bṛhadvādin
|
बृहद्वादिनौ
bṛhadvādinau
|
बृहद्वादिनः
bṛhadvādinaḥ
|
Accusative |
बृहद्वादिनम्
bṛhadvādinam
|
बृहद्वादिनौ
bṛhadvādinau
|
बृहद्वादिनः
bṛhadvādinaḥ
|
Instrumental |
बृहद्वादिना
bṛhadvādinā
|
बृहद्वादिभ्याम्
bṛhadvādibhyām
|
बृहद्वादिभिः
bṛhadvādibhiḥ
|
Dative |
बृहद्वादिने
bṛhadvādine
|
बृहद्वादिभ्याम्
bṛhadvādibhyām
|
बृहद्वादिभ्यः
bṛhadvādibhyaḥ
|
Ablative |
बृहद्वादिनः
bṛhadvādinaḥ
|
बृहद्वादिभ्याम्
bṛhadvādibhyām
|
बृहद्वादिभ्यः
bṛhadvādibhyaḥ
|
Genitive |
बृहद्वादिनः
bṛhadvādinaḥ
|
बृहद्वादिनोः
bṛhadvādinoḥ
|
बृहद्वादिनाम्
bṛhadvādinām
|
Locative |
बृहद्वादिनि
bṛhadvādini
|
बृहद्वादिनोः
bṛhadvādinoḥ
|
बृहद्वादिषु
bṛhadvādiṣu
|