Sanskrit tools

Sanskrit declension


Declension of बृहद्वादिन् bṛhadvādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative बृहद्वादी bṛhadvādī
बृहद्वादिनौ bṛhadvādinau
बृहद्वादिनः bṛhadvādinaḥ
Vocative बृहद्वादिन् bṛhadvādin
बृहद्वादिनौ bṛhadvādinau
बृहद्वादिनः bṛhadvādinaḥ
Accusative बृहद्वादिनम् bṛhadvādinam
बृहद्वादिनौ bṛhadvādinau
बृहद्वादिनः bṛhadvādinaḥ
Instrumental बृहद्वादिना bṛhadvādinā
बृहद्वादिभ्याम् bṛhadvādibhyām
बृहद्वादिभिः bṛhadvādibhiḥ
Dative बृहद्वादिने bṛhadvādine
बृहद्वादिभ्याम् bṛhadvādibhyām
बृहद्वादिभ्यः bṛhadvādibhyaḥ
Ablative बृहद्वादिनः bṛhadvādinaḥ
बृहद्वादिभ्याम् bṛhadvādibhyām
बृहद्वादिभ्यः bṛhadvādibhyaḥ
Genitive बृहद्वादिनः bṛhadvādinaḥ
बृहद्वादिनोः bṛhadvādinoḥ
बृहद्वादिनाम् bṛhadvādinām
Locative बृहद्वादिनि bṛhadvādini
बृहद्वादिनोः bṛhadvādinoḥ
बृहद्वादिषु bṛhadvādiṣu