Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहद्वादिन् bṛhadvādin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo बृहद्वादी bṛhadvādī
बृहद्वादिनौ bṛhadvādinau
बृहद्वादिनः bṛhadvādinaḥ
Vocativo बृहद्वादिन् bṛhadvādin
बृहद्वादिनौ bṛhadvādinau
बृहद्वादिनः bṛhadvādinaḥ
Acusativo बृहद्वादिनम् bṛhadvādinam
बृहद्वादिनौ bṛhadvādinau
बृहद्वादिनः bṛhadvādinaḥ
Instrumental बृहद्वादिना bṛhadvādinā
बृहद्वादिभ्याम् bṛhadvādibhyām
बृहद्वादिभिः bṛhadvādibhiḥ
Dativo बृहद्वादिने bṛhadvādine
बृहद्वादिभ्याम् bṛhadvādibhyām
बृहद्वादिभ्यः bṛhadvādibhyaḥ
Ablativo बृहद्वादिनः bṛhadvādinaḥ
बृहद्वादिभ्याम् bṛhadvādibhyām
बृहद्वादिभ्यः bṛhadvādibhyaḥ
Genitivo बृहद्वादिनः bṛhadvādinaḥ
बृहद्वादिनोः bṛhadvādinoḥ
बृहद्वादिनाम् bṛhadvādinām
Locativo बृहद्वादिनि bṛhadvādini
बृहद्वादिनोः bṛhadvādinoḥ
बृहद्वादिषु bṛhadvādiṣu